Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh

View full book text
Previous | Next

Page 9
________________ २] मन्त्रकल्प संग्रह मोहान्धकारनिकराक्कंकरप्रभावा, साभारती भवतु जाडयतमश्छिदे नः ||५|| शून्यात्मकोऽहमपरं स्वकसंगतोऽपि, कुर्वन्नगण्यमिह पूर्वपदोऽधिकां तु । सङ्ख्यां यदेकपुरतः स्थितिमाप्य लेभे, काव्ये वन्दे विनिर्जितगुरून्स्व गुरून्धिया तान् ||६|| दुष्कर्म्मकण्टकिकटुद्रुममूलभेद नेमिप्रभं सुललितं प्रभयाभिराममः । सद्भावदेवविनतं कोपमानं, सानन्दमुज्झितगुरु स्वगुरु नमामि ||७|| वाचालयत्यनुकलं विकलं जिनेन्द्र भक्ति स्ततोऽहमिति संस्तवने प्रसक्तः । सद्भिः प्रशान्तमतिमद्भिरतो विमृश्यं, सेष्यं मनो नहि विधेयमिहाञ्जलिस्तत || || मुधाकृतसुधालहरीसमूहे, दोषेक्षिरणः खलु खलाः सततं भवन्ति । स्वादून्मृदुन्नपि तरून करभा विहायापीच्छन्ति हा sarsaft प्रवसतामिह सत्कवीनां, वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णे जपः प्रकृतितः कलुषाशयोऽपि, चित्रं तु दक्षिणरवः प्रतिकूलताकृत ॥१०॥ कटुककण्टकिनः करीरान ॥१॥ निर्यातमब्धितलतो हरकण्ठमाप्य · पीयूषदीधितियुतं तु विहाय मन्ये । सर्पालिदुर्ज्जनकुलेषु विषं सुखेन, तस्थौ मुखांकुटमनस्सु सुवापनन्दि ॥ ११ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 184