Book Title: Mallinath Charitra Mahakavya Part 02
Author(s): Saumyayashashreeji,
Publisher: Kantivijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 509
________________ ९०६ श्री मल्लिनाथ चरित्र मनःपर्यायविज्ञानां, धीज्ञातजगतामपि । चतुर्दशशतान्यासन्, वादिनां कीर्तिशालिनाम् ॥५५१॥ श्रावकाणां लक्षमेकं, सत्र्यऽशीतिसहस्रयुक् । युता सहस्रसप्तत्या, श्राविकाणां त्रिलक्ष्यभूत् ॥५५२।। ज्ञात्वा निर्वाणकल्याणमासन्नं त्रिजगत्पतिः । संक्रमं सिद्धिसौधस्य, समेतगिरिमभ्यगात् ॥५५३।। संवत्सररशताद् न्यूनं, पञ्चपञ्चाशतं प्रभोः । समाः सहस्रान् विहर्तुः, परिवारो ह्यसावभूत् ॥५५४।। तत्रारुह्य पञ्चशतमहामुनिपरिच्छदः । मासमेकं च स न्यासं, कृतवान् परमेश्वरः ॥५५५।। फाल्गुनश्वेतद्वादश्यामश्वयुजि निशाकरे । त्रैलोक्यवन्द्यपादाब्जो, भव्यलोकप्रबोधकृत् ॥५५६।। મનને જાણનારા મન:પર્યવજ્ઞાની મહાત્માઓ થયા, ૧૪૦૦ तिवंत पाहीमो थया. (५५०-५५१) १,८3,000 श्रावो थया अने 3,७०,००० श्राविमो थ६. (५५२) હવે ભગવંત પોતનો નિર્વાણ સમય નજીક જાણી મોક્ષમહેલના संभ३५ श्रीसमेतशिप२२ ५२ ५५ार्या. (५५3) સો વર્ષ જૂન એવા પંચાવન હજાર વર્ષ પર્યત પૃથ્વી પર वियरत भगवंतनो ५२ ४या प्रभारी परिवार थयो. (५५४) પછી પાંચસો મહામુનિઓના પરિવાર સહિત પ્રભુએ શ્રીસમેતશિખરગિરિ પર આરોહણ કર્યું. અને એકમાસનું અણસણ यु. (५५५) અનુક્રમે ફાગણ શુદિ બારસના દિવસે ચંદ્રમાનો અશ્વિની

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524