Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 10
________________ ३ नाऽस्मन्मनस्तिष्ठति सद्विवेके । नाऽस्मन्मनस्तिष्ठति शास्त्ररूपे गीर्वाणगेहं गतवत्यमुष्मिन् ॥ ३२ ॥ कुक्षे ! कथं मुञ्चसि मां न हि स्वयं प्राणाः ! किमद्यापि न याथ दूरतः। सुदुःसहेदृग्व्यसनाऽपरिक्षम ! त्वमङ्ग ! किं तद्वपुषा न सङ्गतम् ? ॥ ३३ ॥ अथवा मोहचिह्नोऽयं शोको युक्तो न धीमताम् । सर्वे हि गत्वरा नाम कुत्र शोकः प्रणीयते ? ॥३४॥ नीयमानं कृतान्तेन परं शोचन् विमुग्धधीः । आत्मानं नेष्यमाणं तु मनागपि न शोचति ॥३५॥ किञ्च सार्थक्यमानीय नृजन्माऽयं मुनीश्वरः । अभ्युन्नतिं प्रपेदानोऽचिरादस्ति मुदां पदम् ॥३६॥ सम्यग् मुनिचरित्राणां पालकस्य मुनीशितुः । कालधर्मः समायात उत्सवः सम्मतः सताम् ॥३७॥ किमन्यद् ब्रूमहे तत्र मुनिरत्नशिरोमणौ । चित्रकृच्चरितं तस्य श्रूयमाणं मनागपि ॥ ३८ ॥ तथाहिअस्तीह सिद्धगिरिणा परिदीप्यमानः श्रीगूर्जरा जनपदो विदितखरूपः। श्रीमाण्डलं च निकषाऽभिधया दसाडाग्रामोऽस्ति तत्र जिनमन्दिरमण्डनाढ्यः ॥३९॥ ३

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31