Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 29
________________ ( २६ ) खिद्यन्त्यहो ! सहिरहेऽपि साधवः ॥ १५६ ॥ ततो व्यतीत्य त्रिदिनीममू मुनी मुक्त्वा पुरं कर्णपुरं समागतौ । आग्रापुरं श्रीगुरुदर्शनोद्भवामोदौ पयोदमतिष्ठतामिह ॥ १५७ ॥ आशास्महे ऽन्तःकरणेन निर्भरं महानुभावः स मुनिर्महेश्वरः । अस्मत्परोक्षं परलोकमाश्रितः प्रपद्यतां निर्मलसातसंततिम् ॥ १५८ ॥ अतः परं त्वन्मुखदर्शनं गतं कथाप्रसङ्गस्य कथा तु का भवेत् ? । संबन्ध एवैत् किमनल्पमुच्यते विभीषणा हन्त ! भवस्य पद्धतिः ॥ १५९ ॥ अभ्यर्थनां कुर्म इमां महेश्वर ! स्वशक्तिलब्धे परलोकवैभवे । आकण्ठमनोऽपि कृपां विधाय नः कदाचनानेष्यसि वर्त्मनि स्मृतेः ॥ १६० ॥ कृतिरेषा शास्त्रविशारदजैनाचार्यश्रीविजय धर्मसूरीश्वरचरणकमलमधुकरायमाणमुनिशिशुन्यायविजयस्य ।

Loading...

Page Navigation
1 ... 27 28 29 30 31