Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako
View full book text
________________
( २६ )
खिद्यन्त्यहो ! सहिरहेऽपि साधवः ॥ १५६ ॥ ततो व्यतीत्य त्रिदिनीममू मुनी मुक्त्वा पुरं कर्णपुरं समागतौ । आग्रापुरं श्रीगुरुदर्शनोद्भवामोदौ पयोदमतिष्ठतामिह ॥ १५७ ॥
आशास्महे ऽन्तःकरणेन निर्भरं महानुभावः स मुनिर्महेश्वरः । अस्मत्परोक्षं परलोकमाश्रितः
प्रपद्यतां निर्मलसातसंततिम् ॥ १५८ ॥
अतः परं त्वन्मुखदर्शनं गतं कथाप्रसङ्गस्य कथा तु का भवेत् ? । संबन्ध एवैत् किमनल्पमुच्यते
विभीषणा हन्त ! भवस्य पद्धतिः ॥ १५९ ॥
अभ्यर्थनां कुर्म इमां महेश्वर !
स्वशक्तिलब्धे परलोकवैभवे ।
आकण्ठमनोऽपि कृपां विधाय नः
कदाचनानेष्यसि वर्त्मनि स्मृतेः ॥ १६० ॥
कृतिरेषा शास्त्रविशारदजैनाचार्यश्रीविजय धर्मसूरीश्वरचरणकमलमधुकरायमाणमुनिशिशुन्यायविजयस्य ।

Page Navigation
1 ... 27 28 29 30 31