Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 158
________________ क्षामा-माम् ते सर्वगोगामता . मायः उसा अगोताम् च गति मन्ति ॥३.०९॥ :२५ : क्षामणा-सूत्रम् . सर्वस्य जीवरासः भावतो भनिद्रितनिमनित्तः । सवंत क्षमापयिःया झमे सर्वस्व अदफपि ॥३१०॥ सर्यग्य प्रमगसंघरय भगवतः अनलित्या हाय । सर्वात समागिन्या क्षमे सर्वस्य अहमपि ॥३११॥ आचार्यान् उपाययान शिम्यान साधर्मिकान कुल गांध। ये मम येऽपि कपायाः स्वांन त्रिविधन क्षमयारि ॥३.१२॥ क्षमयामि सर्वत् जीयान सर्वे जीयाः क्षमन्ताम् गम । मैत्री में सर्वभूतेषु वरं मम न केनचित् ॥३१३।। यत् यत् मनसा वदं यत् यत् वाचया मापितं पापम् । यत् यत् कायेन कृतं मिया मे दुतं तस्य ॥३१॥

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182