Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 167
________________ ३२ ] महावीर वाणी आहारम् इच्छेत् मितम् एषणीयम् सहायम् इच्छेत् निपुणार्थबुद्धिम् । निकेतम् इच्छेत् विवेकयोग्यम् समाधिकामः श्रमणः तपस्वी ॥२०८॥ न वा लभेत निपुणं सहाय गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत् कामेषु असज्जमानः ॥ २०९॥ न कर्मणा कर्म क्षपयन्ति बालाः अकर्मणा कर्म क्षपयन्ति घोराः । मेधाविनः लोभ- भयात् व्यतीताः संतोषिणः न प्रकरन्ति पापम् ॥ २२० ॥ : १८ : आत्म-सूत्रम् आत्मा नदी वैतरणी आत्मा मम कूटशाल्मलिः । आत्मा कामदुधा धेनुः आत्मा मे नन्दनं वनम् ॥ २१२ ॥ आमा कर्ता विकर्ता च दुःखानां च सुखानां च । आत्मा मित्रम् अमित्रं च दुष्प्रस्थितः सुप्रस्थितः ॥२२२॥ आत्मा चैव दमितन्यः आत्मा स दुर्दमः ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182