Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 169
________________ ५ः । *", शक्ति गोवेन नमोवी सम्नाति मानवः ॥२०४॥ चाणि भगाने वमनमिति मना संख्यानम् मानं परीक्षा कुर्यान | उपमा वाले गठित इति मवा. अत्यं गर्न पश्यनि विम्भूतम् ॥ ३०५ ॥ न तस्य वातिः वा कुलं वा त्राण, नान्यत्र विद्याचरणं सुचीर्णम् । निष्क्रम्य स सेवते न स पारगः भवति | जानीरा अगारिकर्म, विमोचनाय ||३०६ ॥ निष्कियनः भिक्षुः मुरुक्षजीवी यः गौरववान् भवति श्रोककामी । आजीयमेतं तु अवुध्यमानः, पुनः पुनः विपर्यासम् उपैति ॥३०७॥ प्रज्ञामदं चैव तपोमदं च, निर्णामयेत् गोत्रमदं च भिक्षुः । आजीवकं चैव चैव चतुर्थमाहुः, स पण्डितः उत्तम पुद्गलः सः ॥ ३०८ ॥ एतान् मदान् विकृन्त धीर !, न तानू सेवन्ते सुधीरधर्माः ।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182