Book Title: Mahaveer Vani
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai
View full book text
________________
३०
| महावीर-चाणी
इह जीवितं अनियम्य प्रभ्रष्टाः समाधियांगेभिः । ते कामभोगरसगृद्धा उपपद्यन्ते आसुरे काये ॥१९॥
यावन्तोऽविद्यापुरुषाः सर्वे ते दुःखसंभवाः । लुप्यन्ते बहुशो मूढाः संसारे अनन्तके ॥१९४॥ बालानाम् अकामं तु मरणम् असकृद् भवेत् । पण्डितानां सकामं तु उत्कृष्टेन सकृद् भवेत् ।।१९५॥ वालस्य पश्य बालत्वं अधर्म प्रतिपय । त्यक्त्वा धर्मम् अधर्मिष्टः नरके उपपद्यते ॥१९६॥ धोरस्य पश्य धीरत्वं सत्यधर्मानुवर्तिनः । व्यक्चा अधर्म धर्मिष्ठः देवेषु उपपद्यते ॥१९७॥ तुलयित्वा बालभावम् अवालं चैव पण्डितः । त्यवत्वा बालभावं अवालं सेवते मुनिः ॥१९८॥
पण्डित-मूत्रम् समीत्य पण्डितः तस्मात् पाशजातिपथान बहन् ।
आमना सत्यमेपयेत् मैत्री भूतेषु कल्पयेत् ॥१९९।। यत्र कान्तान प्रियान भोगान् लब्धान् विपृष्टीकुर्वति । स्वाधीनान त्यजति भोगान् स खल त्यागीनि उच्यते ॥२००॥ ૧ બીન પડ પ્રમ–
पवनः धिपस्या: सर्व देवगना। ! ५:१२.३८५

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182