Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 9
________________ सिद्धान्तकौमुदी। [ कृदन्ने कृत्यमित्तात्परस्य एयन्ताद्विहितो यः कृत्सत्स्थस्य नस्य णो वा स्यात् । प्रयाप. णीयम्, प्रयापनीयम् । विहितविशेषणं किम्-यका व्यवधाने यथा स्थात् , प्रयाप्यमाणं पश्य । 'णस्वे दुर उपसर्गत्वं न' इत्युक्तम् , दुर्यानम् , दुर्यापनम् । २८३७ हलश्चेजुपधात् । (८-४-३१) हलादेरिजुपधा. णत्वे ष्टुत्वेन णत्वमित्यर्थः । तथा च द्विणकारकं रूपम् । गर्विभाषा । 'कृत्यचः' इत्यनुवर्तते । 'रषाभ्यां नो णः' इति च । णेरिति कृतो विहिनविशेषणम्, तदाह उपसर्गस्थादित्यादिना । प्रयापणीयमिति। याधातोशी पकि, यपि इत्यस्माद् ण्यन्तादनीयरि गर्लोपे अनेन णत्वविकल्पः । यति। पानि त्यस्माद् ण्यन्तात् कर्मणि लटः शानचि 'आने मुक्' इति मुगागमे यकि गालोपे प्रयाप्यमाणशब्दे णत्वविकल्प इष्यते । णेः परो यः कृत् तत्स्थस्य गावविकल्प इत्युक्तौ तु कृतः शानचो यका व्यवहितत्वेन णिचः परत्वाभावात् तत्स्थस्य नस्य सत्वविकल्पो न स्यात् । तदर्थ णेरिति विहिलविशेषणमाश्रितमित्यर्थः । भाध्य तु रायन्तात्परो यः कृत् इत्यंशेऽप्यटकुम्वाङ्नुमित्याद्यनुवत्य यकारव्यवधानेऽपि णत्वविकल्पः सम. र्थितः । णत्व दुर इति । 'दुरः षत्वत्वयोरुपसवतिषधी वक्तव्यः' इत्यनेनेति भावः । ततश्च दुर उपसर्गत्वाभावात् ततः परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदाहरति दुर्यानं दुर्यापनमिति । यातेण्यन्नाद् ल्युटि णिलोपे दुर्यापनमिति रूपम् । हलश्चेजुपधात् । हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाव्यभिचारात् । किंतु हलादेरिति विवक्षितम् , तदाह हलादरिजुपधादिति । परस्येति शेषः। प्रोहणीयमित्यादिप्रत्युदाहरणे तु 'कृत्यचः' इति नित्यमेव णत्वम् । विदेः क्तस्य 'रदाभ्याम्-' इति नत्वं पूर्वस्य दस्य च । प्रयापणीयमिति । या प्रापणे । णिचि 'अतिही-' इति पुक् 'णेरनिटि' इति णिलोपः । प्रयाप्यमाणमिति । यातेणिचि पुकि एयन्तस्य धातुत्वेन वर्तमाने कर्मणि लाटे लटः शानच् तस्य शित्त्वेन 'तिङ्शित्-' इति सार्वधातुकत्वे 'सार्वधातुके यक्' इत्यनेन यकि कृते 'णेरनिटि' इति णिलोपे 'श्राने मुक्' इति मुगागमे गत्वे च सिध्यति रूपम् । विहितविशेषणाकरणे तु यका व्यवधानेन एयन्तात्परत्वाभावान सिध्यति । न चाडव्यवायेऽपीति भविष्यतीति वाच्यम् , रषाभ्यां परस्य नस्येत्यंशे तम्मादिति निर्दिष्टपरि.. भाषया प्रापितस्याव्यवधानस्य रामाणामित्यादिसिद्धये व्यवायेऽपीति योगविभागेन बाधे सति आदर्शेनेत्यादावतिप्रसङ्गे प्राप्ते अटकुप्वाङित्यंशो नियमार्थः । आमहणं तु पदव्यवायेऽपीति निषेधं बाधितुमिति स्थितम् । 'णेविभाषा' इत्यत्र तु ण्यन्तकृतोरव्यवधानस्यापेक्षा कथमडग्रहणेन निवार्येति भावः । हलश्च । इजुपधस्य हलन्तत्वा

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 716