Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 17
________________ १४ ] सिद्धान्तकौमुदी । [ कृदन्ते कृत्य 1 A ( ३-१-१०४ ) गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्या इति किम् - उपसार्या काशी । प्राप्तव्येत्यर्थः । २८५३ अजर्य संगतम् । ( ३-१-१०५ ) नव ज्जीर्यतेः कर्तरि यत्, संगतं चेद्विशेष्यम् । न जीर्यतीत्यजर्यम् । 'तेन संगतमार्येण रामाजर्यं कुरु द्रुतम्' इति भट्टिः । ' मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध, इत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् - श्रजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि यदेव । प्रजार्थं संगतेन । २८५४ वदः सुपि क्यप् च । ( ३-१-१०६ ) उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप् स्याश्वाद्यद शेषः । रयतोऽपवाद इति । 'ऋहलो:--' इति प्राप्तस्य रयतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम्, तदाह श्रर्यः स्वामीति । आर्यो ब्राह्मण इति । ण्यति वृद्धौ रपरत्वमिति भावः । उपसर्या । प्रजननं प्रजनो गर्भग्रहणम्, भावे घञ्, 'जनिवध्योश्च ' इति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या, 'तदस्य प्राप्तम् -' इत्यनुवर्तमाने 'कालाद्यत् ' इति यत् । चेदित्यध्याहार्यम्, तदाह गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेद् उपसर्या इति निपात्यते । उपपूर्वात् सृधातोः यदिति फलितम् । ण्यतोऽपवादः । श्रजर्यम् । कर्तरि यदिति । 'कर्तरीति वक्तव्यम्' इति वार्तिकम् । निपातनात् कर्तरीति लभ्यत इति तदाशयः । संगतमिति । संगतं संगमः । न जीर्यतीत्यजर्यमिति । मित्रत्वमिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह तेनेति । हे राम तेन श्रार्येण जर्यम् अनश्वरं संगतं संगमं दुतं कुरु इत्यन्वयः । ननु 'मृगैरजर्यं जरसा' इत्यत्र संगतशब्दाभावात् कथं यदित्यत आह मृगैरित्यादि । कालिदासकाव्यमिदम् । जरितेति । तृजन्तम् । अत्र संगतशब्दाभावान्न यदिति भावः । भावे त्विति । भावस्य संगतकर्तृकत्वेपि संगतस्य प्रत्ययवाच्यत्वाभावाद् न यदित्यर्थः । वदः सुपि । पूर्वात्सरः सर्तेर्वा यन्निपात्यते । कालः प्राप्तोऽस्याः काल्या । ' तदस्य प्राप्तम्' इति वर्तमाने 'कालाद्यत् इति यत् । प्रजननं प्रजनो गर्भग्रहणम् । भावे घञ् 'जनिव - ध्योश्च' इति वृद्धिनिषेधः । उपसार्येति । कर्मणि यत् । कर्तरि यदिति । ‘तयोरेव -' इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः । संगतं चेदिति । नपुंसके भावे क्लः । विशेष्यमिति । इहाजर्यमिति समुदायस्य संगतं वाच्यमित्यर्थो न पर्यायाणां युगपत्प्रयोगासंभवेनाजर्यं सतां संगतमिति प्रयोगानापत्तः । तेन संगतमिति भट्टिप्रयोगानुपपत्तेश्च । वदः । सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः 'लः कर्मणि-' इति सूत्र इव ‘तयोरेव -' इत्यत्रापि सकर्मकेभ्यः कर्मणि अकर्मकेभ्य एव ग्राह्यः.

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 716