Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 11
________________ संज्ञाप्रकरणम्. ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ ~ ~ - ~ ~ - ~ - ~ ~ - ~ - ~ ~ - ~ ~ --- - ~ ~ विवृततमभेदात् । स्पृष्टं करणं वाणाम् । ईषत्स्पृष्टमन्तस्थानाम् । विकृतं स्वराणाम् । ईषद्वितं शषसहानाम् । विकृततरमेदोतोः। अतिविकृततरमैदौतोः । अतिविकृततममवर्णस्य ।। अनन्तः पञ्चम्याः प्रत्ययः ॥ १।१ । ३८ ॥ विहितः ॥ स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यसङसिभ्यांभ्यसङसोसांङयोस्सुपां त्रयी त्रयी प्रथमादिः ॥ १ । १ । १८॥ इजशटङपाश्चेतः॥ स्त्यादिर्विभक्तिः ॥१।१ । १९॥ सुप्स्यामहिपर्यन्तः ॥ तदन्तं पदम् ॥ १।१। २०॥ सविशेषणमाख्यातं वाक्यम् ॥१।१।२६॥ क्रियार्थो धातुः ॥३।३।३॥ साध्यमानलक्षणा क्रियाऽर्थो यस्य स धातुः ॥ न प्रादिरप्रत्ययः॥३।३।४॥ धातोरवयवः ॥ चादयोऽसत्त्वे ॥ १।१ । ३१ ॥ अव्ययानि स्युः॥ ___ धातोःपूजार्थस्वतिगतार्थाधिपर्यतिकमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ । १ । १॥ धातोरिति पश्चमी षष्ठी च॥ षष्ट्यर्थो द्योतकत्वम् । प्रादीनां क्रिया

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 398