Book Title: Laghu Hemprabhaya Purvarddha Author(s): Vijaynemsuri Publisher: Jain Granth Prakashak Sabha View full book textPage 9
________________ ॥ ॐ नमो वीतरागाय ॥ गीतार्थत्वादिगुणोपेतसंस्मारितातीतयुगप्रधान जगद्गुरुश्रीवृद्धिविजयचरणकमलेभ्यो नमः ॥ आचार्यश्रीमद्विजयनेमिमूरिविरचितम् ॥ ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ सच्चेतोऽम्भोजभानुं प्रविदितसकलं पार्श्वमाप्तं सुरेज्यं विद्वद्वृन्दैकमत्यस्तुतगुणनिवहं हेमचन्द्रं मुनीन्द्रम् ॥ स्तुत्वा श्रीवृद्धिचन्द्रं गुरुममितगुणां भारतीमाहतींच सोऽहं हेमप्रभां तां लघुमतिसुगमां नेमिसूरिः प्रकुर्वे ॥ १ ॥ अर्हम् ॥। १ । १ । १॥ इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलार्थ प्रणिदध्महे ॥ सिद्धिः स्याद्वादात् ॥ १ ॥ १ ॥ २ ॥ नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । ततः शब्दानां निष्पत्तिईप्तिश्च ज्ञेया ॥ लोकात् ॥ १ । १ । ३॥ अनुक्तानां संज्ञानां न्यायानां च सिद्धिः । वर्णसमाम्नायस्य च ॥ तत्र ॥ औदन्ताः स्वराः ॥ १ । १ । ४॥ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ १ । १ । ५॥ औदन्ताः ॥ मात्रा कालविशेषः । ते चोदासानुदात्तस्वरितभेदात् त्रिधा, सानुनासिक निरनुनासिकभेदेन पुनर्द्विधा । उच्चैरुदात्तः, नीचैरहुदात्तः, समाहारः स्वरितः । मुखनासिकेनोच्चार्यमाणः सानुनासिकः,Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 398