Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( २ ) श्रीलघुहेमप्रभाव्याकरणम् मुखेनैवोच्चार्यमाणो निरनुनासिकः॥
अनवर्णा नामी ॥ १।१।६॥ लदन्ताः समानाः ॥१।१। ७॥ ए ऐ ओ औ सन्ध्य क्षरम् ॥ १।१।८॥ अंअः अनुस्वारविसौ ॥ १।१।९॥
कादिर्व्यञ्जनम् ॥ १।१।१०॥ हान्तः ॥
अपञ्चमान्तस्थोधुट् ॥ १।१ । ११ ॥
पञ्चको वर्गः ॥ १।१ । १२॥ कादिषु ॥
आद्यद्वितीयशषसा अघोषाः ॥ १।१ । १३ ॥ अन्योघोषवान् ॥ १।१।१४ ॥
यरलवा अन्तस्थाः ॥ १। १ । १५॥ यरलवाः सानुनासिका निरनुनासिकाश्च ॥
अंअः क २८ पशषसाःशिट् ॥ १।१।१६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः ॥ १।१ । १७ ॥ यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कण्ठादि । अवर्णहविसर्गकवर्गाः कण्ठ्याः । इवर्णचवर्गयशास्तालव्याः । उवर्णपवर्गोपध्मानीया ओष्ठयाः। ऋवर्णटवर्गरषा मूर्धन्याः। लुवर्णतवर्गलसा दन्त्याः। एऐ तालव्यौ। ओऔ ओष्ठयौ । वो दन्त्योष्ठयः। जियश्च जिह्वामूलीयः। नासिक्योऽनुस्वारः। ङञणनमा स्वस्थाननासिकास्थानाः। सपश्चमान्तस्थो ह उरस्यः॥ आस्यप्रयत्न आन्तरः संरम्भः, स सप्तधा, स्पृष्टेषत्स्पृष्टविट्टतेषद्वितविकृततरातिविकृततराति

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 398