Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
स्वरसन्धिप्रकरणम्.
( ७ )
आसन्नः ॥ वृषभाजितौ । लोकात् संहिना । दधीदम् । भान्दयः । पितृषभः । क्लृकारः॥
ऋलति हस्वो वा ॥ १।२।२॥
समानानाम् ॥ बाल ऋश्यः । पक्षे बालय इत्यादि । नदि ऋच्छति । नवृच्छति । इस्वविधाने कार्यान्तरं न स्यादिति इस्वस्यापि इस्वः ॥
लुत रलू ऋतृभ्यां वा ॥ १।२ । ३ ॥
कारः। पक्षे ल ऋकारः। ऋकारः। लूकारः। पक्षे ल लकारः । लुकारः ॥
ऋतो वा तौ च ॥ १। २।४॥ ऋत ऋलभ्यां सह यथासंख्यं लूइत्येतौ वा स्यातां तो घ ऋकारलकारौ ऋलभ्यां सह वा स्याताम् । ऋता पिवृषभः। पक्ष पितृ ऋषभः । पितृषभः । लता । होत्लूकारः पक्षे होतलकारः । होनूकारः । तौ च पितृषभः होत्लकारः पक्षे पूर्ववत् ।।
ऋस्तयोः ॥ १। २ । ५॥ तयोः पूर्वस्थानिनोलकारऋकारयोर्यथासंख्यः ऋलभ्यां सह ऋइति दीर्घःस्यात् । ऋषभः । होतृकारः ॥
अवर्णस्येवर्णादिनैदोदरल् ॥ १। २ । ६ ॥ यथासंख्यमनुदेशः समसंख्याकानाम् ॥x देवेन्द्रः । तवोदकम् । महर्द्धिः। हादर्हेत्यादिना द्वित्वे महर्द्धिः ॥
धुटो धुटि स्वे वा ॥ १। ३। ४८॥ व्यञ्जनात् परस्य लुक् ॥ इति लुकि द्वित्वाभावे वा एकदम् ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 398