Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
परिभाषामकरणम्.
इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां संज्ञामकरणम्।।
॥ अथ परिभाषाप्रकरणम् ॥
स्वरस्य हस्वदीर्घप्लुताः॥x हस्वादिशब्दर्विधीयमानाः ॥
पञ्चम्या निर्दिष्टे परस्य॥७।४ । १०४॥ यदुक्तं तदव्यवधेः स्यात् ॥
सप्तम्या पूर्वस्य ॥ ७।४।१०५॥ निर्दिष्टे यदुक्तं तदव्यवधेः स्यात् ॥
षष्ठथान्त्यस्य ॥ ७ । ४ । १०६ ॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तान्त्यस्य स्यात् ।।
अनेकवर्णः सर्वस्य ॥ ७ । ४ । १०७ ।। षष्ठयुक्तोऽपि ॥
प्रत्ययस्य ॥ ७।४ । १०८ ॥ विधिः सर्वस्य स्यात् ॥
विशेषणमन्तः ॥७।४। ११३ ॥ विशेष्यसमुदायस्य स्यात् ॥
सप्तम्या आदिः ॥ ७ । ४ । ११४ ॥ विशेष्यस्य यद्विशेषणं तत्तस्य स्यात् ॥ . .

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 398