Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ ( ४ ) श्रीलघुहेमप्रभाव्याकरणम्. योगे गतिसंज्ञा वक्ष्यते । म, परा, अप, सम्, अनु, अब, निम्, दुस्, एतौ रान्तावपि । वि, आङ्, नि, प्रति, परि, उप, अधि, अपि, सु, उत्, अति, अभि ॥ अप्रयोगीत् ॥ १ । १ । ३७ ॥ प्रसक्तस्यादर्शनं लुग्लुब्लोपसंज्ञम् ॥ X वर्णग्रहणे स्वसंज्ञकस्य ग्रहणम् ॥ x कारग्रहणे केवलस्य ॥ x स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ X तपरो वर्णस्तन्मात्रस्य ग्राहकः x विरामोऽवसानम् ॥ × वर्णानामर्द्धमात्रातिरिक्तकालाव्यवायेन कथनं संहिता ॥ X स्वराव्यवहितव्यञ्जनसमुदायः संयोगः ॥ x ह्रस्वं लघु ॥ X विसर्गानुस्वारयुक् संयेोगपरं च गुरु ॥ x दीर्घ च ॥ शत्रुवदादेशः ॥ X मित्रवदागमः ॥ × घुट् ॥ ३ । ३ । २ ॥ गुणोऽरेदोत् ॥ वृद्धिरारैदौत् ॥ ३ । ३ ॥१॥ शिर्घुट् ॥ १ । १ । २८ ॥ पुंस्त्रियोः स्यमौजस् ॥ १ । १ । २९ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 398