Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 14
________________ ( ६ ) श्रीलघुहेमप्रभाव्याकरणम्. प्रत्ययः प्रकृत्यादेः ॥ ७ । ४ । ११५ ॥ समुदायस्य विशेषणं नोनाधिकस्य ॥ स्पर्द्धे ॥ ७ । ४ । परो विधिः ॥ परः ॥ ७ । ४ । ११८ प्रत्ययः प्रकृतेः पर एव ॥ गौणो ख्यादिः । ७ । ४ । ११६ ॥ प्रकृत्यादेः समुदायस्य विशेषणम् ॥ कृत्सगतिकारकस्यापि ।। ७ । ४ । ११७ ।। प्रकृत्यादेर्विशेषणम् ॥ आसन्नः ॥ ७ । ४ । १२० ।। आसन्नानासन्नप्रसङ्गे स्थानार्थप्रमाणादिभिः स्यात् ॥ अपेक्षातोऽधिकारः ॥ X परन्नित्यं नित्यादन्तरङ्गमन्तरङ्गाच्चानवकाशं वलीयः ॥ X अपवादात् कचिदुत्सर्गोऽपि ॥ X असिद्धं बहिरङ्गमन्तरङ्गे ॥ X नानिष्टार्था शास्त्रप्रवृत्तिः ॥ X न्यायानां स्थविरयष्टिप्रायत्वम् ॥ X इति श्री तपोगच्छाचार्य विजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रा परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नश। खीयत पोच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां परिभाषाप्रकरणम् ॥ ॥ अथ स्वरसन्धिप्रकरणम् ॥ समानानां तेन दीर्घः ॥ १ । २ । १ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 398