Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । उपोद्घातः। अस्ति खलु सर्वासाम् भाषाणामाद्यजननी विबुधभारती। तत्र च सर्वथैवोपयुज्यमानं मन्दामन्दमतिसाधारणं शब्दानुशासनं लिङ्गानुशासनं काव्यानुशासनादि च भगवता कलिकालसर्वज्ञेनाऽऽचार्यहेमचन्द्रेण व्यरचि । तच्चेदं सर्व मूलमात्रं स्व. श्रेष्ठिवर्य नेमचंद्र पोपटलाल महाशयसद्व्यसाहाय्येन प्रकाश्यमानमस्माभिः शिशूनामभ्याससौकर्यायेति विज्ञापयति 'श्री ऋषभदेवजी छगनीरामजी' नाम्नी संस्था । पृष्ठः विषयानुक्रमः। _पृष्टः विषयः १-१९० प्रथमाध्यायत १९७-२०४ न्यायसंग्रहः। उणादिना सह २०५-२४ लिङ्गानुशासनम्। सप्तमाध्यायप- २२५-४० काव्यानुशासनयन्तम्। सूत्राणि । १९१-९२ अनुबन्धफलम्। २४१ अन्ययोगव्य १९२ वृत्गणफलम्। द्वात्रिंशिका। १९२-९४ अनिट्कारिका। अयोगव्य० १९४-९६ संग्रहश्लोकाः। द्वात्रिंशिका। For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 262