Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ गोर्नाम्न्यवोऽक्षे । २९ स्वरे वाऽनक्षे | ३० इन्द्रे | ३१ वात्यsसन्धिः । ३२ प्लुतोऽनितौ । ३३ ३ ३ वा । ३४ ईदूदेद्विवचनम् । ३५ अदो मुमी । ३६ चादिः स्वरो नाङ्। ३७ ओदन्तः । ३८ सौ नवेतौ ३९ ऊँ चोञ् । ४० अञ्वर्गात् स्वरे वो ऽसन् । ४१ अइउवर्णस्यान्तेऽनु १२ स्सटि समः । नासिकोऽनीनादेः । तृतीयः पादः । १ तृतीयस्य पञ्चमे । २ प्रत्यये च । ३ ततो हश्चतुर्थः । ४ प्रथमादधुटि शश्छः ५ रः कखपफयोः ट्रक ) (पौ । ६ शषसे शषसं वा । ७ चटते सद्वितीये । ८ नोऽप्रशानोऽनुस्वा रानुनासिकौ च पूर्वस्याधुपरे | ९ पुमोऽशिट्यघोषे sख्यागिरः । १० नॄनः पेषु वा । ११ द्विः कानः कानि सः। १३ लुक् । १४तौ मुमो व्यञ्जने स्वौ । १५ मनयवलपरे हे । १६ सम्राट् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 262