Book Title: Kusumavali Author(s): Hemchandracharya, Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षसाः शिट्। | २७ अधातुविभक्ति१७ तुल्यस्थानास्यप्र- वाक्यमर्थवन्नाम। यत्नः स्वः । २८ शिघुट् । १८ स्यौजसमौशस्टा- २९ पुंस्त्रियोःस्यमौजस्। भ्यांभिस्ङभ्यां- ३० स्वरादयोऽव्ययम् । भ्यस्ङसिभ्यांभ्यः ३१ चादयोऽसत्त्वे । स्ङसोसांङयो- ३२ अधण्तस्वाद्या. स्सुपां त्रयीत्रयी शसः। प्रथमादिः। ३३ विभक्तिथमन्तत साद्याभाः। १९ स्त्यादिर्विभक्तिः। ३४ वत्तस्याम्। २० तदन्तं पदम्। ३५ क्त्वातुमम् । २१ नाम सिदव्यञ्जने ३६ गतिः। २२ नं क्ये। ३७ अप्रयोगीत्। २३ न स्तं मत्वर्थे । ३८ अनन्तः पवम्या: २४ मनुर्न भोऽङ्गिरो- प्रत्ययः। वति । ३९ डत्यतु संख्यावत् । २५ वृत्त्यन्तोऽसषे। ४० बहुगणं भेदे। २६ सविशेषणमा- ४१ कसमासेऽध्यर्द्ध। ख्यातं वाक्यम् । ४२ अर्द्धपूर्वपदः पूरणः। For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 262