Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीर्घ द्वितीयः पादः। । १४ प्रस्यैषैष्योढोढयूहे १ समानानां तेन । स्वरेण । | १५ स्वरस्वैर्यक्षौहि२ ऋलति ह्रस्वो वा। ण्याम् । ३ लत रल ऋलभ्यां १६ अनियोगे लुगेवे। वा। १७ वौष्ठौतौ समासे । ४ ऋतो वा तौ च। १८ ओमाङि । ५ ऋस्तयोः। १९ उपसर्गस्यानिणे६ अवर्णस्येवर्णादि- धेदोति। नैदोदरल् । २० वा नाम्नि। ७ ऋणे प्रदशार्णवस- २१ इवर्णादेरस्वे स्वरे नकम्बलवत्सरव. यवरलम्। त्सतरस्यार। २२ इस्वोऽपदे वा । ८ ऋते तृतीयासमासे २३ एदैतोऽयाय् । ९ऋत्यारुपसर्गस्य।। २४ ओदौतोऽवात् । १० नाम्नि वा। | २५ श्यक्ये। ११ लत्याल्वा। | २६ ऋतो रस्तद्धिते । १२ ऐदौत्सन्ध्यक्षरैः। २७ एदोतः पदान्तेऽस्य १३ ऊटा। लुक्। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 262