Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 255
________________ २२५ काश्यपशिल्पेऽष्टषष्टितमः पटलः । अतिभई नतो भेदमष्टहस्तसमन्वितम् । बाणं च परशुं खड्गं यज्ञं वै दक्षिणे करे ॥ ३८॥ धनुषी विस्मयं खेटं मृगहस्तमथापि वा । वामहस्तमिदं ख्यातं पूर्वहस्ताकरान्तकम् ॥ ३९ ॥ यथाशोभं तथा तुझं कल्पयेद्गौरिसंयुतम् । षष्ठमप्येवमाख्यातं सप्तमं च अथोच्यते ॥ ४०॥ बाणं चक्रं तथा शूलं टळू वजं च दक्षिणे। धनुः शङ्ख तथा सूचिं विस्मयं खेटकं तथा ॥ ४१ ॥ वामे पञ्चकर ख्यातमतिभङ्गस्तथोपरि । तथैव दक्षिणं जानुं वामोपरि निधापयेत् ॥ ४२ ॥ तत्पूर्वे या(वा)मपादं तु तले न्य[स्य] रथोपरि । रथं तु मुकुलोपेतं मुकुल रज्जुनाऽऽवृतम् ॥ ४३ ।। मुकुलाभ्यन्तरे ब्रह्म चतुर्वक्त्रं चतुर्भुजम् । तस्य दक्षिणहस्तौ द्वौ वेणुदण्डकमण्डलुम् ॥ ४४ ॥ कुण्डिका पद्मपाशं च वामहस्तद्वयोधृतम् । रथस्य मुकुलाधस्तादृषभं चातिवर्णकम् ॥ ४५ ॥ रथं याप(पूर्वे)णमार्गेण कल्पयेत्कल्पवित्तमः। त्रिपुरान्तकमाख्यातमष्टभेदं द्विजोत्तम ॥ ४६ ॥ प्रवालसदृशं प्रणां(ख्यं) सत्त्वराजसमुश्रु(संयुतम् । सर्वाभरणसंयुक्तं मेघवक्त्रं त्रिनेत्रकम् ॥ ४७ ॥ तस्य वामे स्थिता देवी मागुक्तविधिना कुरु । सामान्यलक्षणं कार्य त्रिपुरान्तकमूर्तिनः ॥ ४८॥ इत्यंशुमद्भेदे काश्यपशिल्पे त्रिपुरान्तकमूर्तिलक्षणं नाम सप्तषष्टितमः पटलः। ॥ अथाष्टषष्टितमः पटलः ॥ अथ कल्याणमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । ललाटमध्यवामे तु वामनेत्रावसानके ॥१॥ २१

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304