Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
काश्यपशिल्पे सप्तसप्ततितमः पटलः ।
४ ॥
सूत्रं भान्वङ्गुलं वाऽथ नेत्रसूत्रं मयोच्यते । ललाटदक्षिणे सव्ये तन्त्रमध्ये तथैव च ॥ २ ॥ हिक्कासूत्रं च वामे तु वामस्तनाक्षं दक्षिणे । नाभिमध्ये तु वामे तु सूत्रान्तरं यवाष्टकम् ॥ ३ ॥ मेमूलस्य मध्ये तु वामे षडगुलं न्यसेत् । स्थिताङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् ॥ देवस्य दक्षिणं पादं पद्मपद्मोपरि स्थितम् | प्रथमं नृत्तमूर्तिस्तु दक्षिणे स्थितपादवत् ॥ ५ ॥ वामपादं धृतधृत्य कुञ्चितं तलमुद्धृतम् | अङ्गुष्ठमुद्धृतं चाग्रे कालस्य हृदयं न्यसेत् ॥ ६ ॥ सुदृष्टिः स्यात्त्रिनेत्रं च जटामुकुटमण्डितम् । चतुर्भुजसमायुक्तमष्टहस्तमथापि वा ॥ ७ ॥ दक्षिणे पूर्व हस्तं तु शूलं खट्वाङ्गमुद्धृतम् । दक्षिणे परहस्तं तु परशुं वरदं तथा ॥ ८ ॥ वामे पूर्वकरं नाभिसीमान्तं सूच्यतो ( धो)गतम् । सूच्यग्रं पूर्वसूत्रान्तं कलाम ( प ) ञ्चागुलं तु वा ॥ ९ ॥ कर्णशूलधरे हस्ते मणिबन्धान्तरं बुधः । वामे तु परहस्तं तु विस्मयं परिकल्पयेत् ॥ १० ॥ हिक्कासूत्रं समं टङ्काकरद्वयान्तरं मुखम् । उष्णीषान्तं समुद्धृत्य विस्मयोऽनामिकाग्रकम् ॥ ११ ॥ कान्तं मणिबन्धान्तं शूलहस्ते समान्तरम् । चतुर्देवे (र्हस्ता)ख्यमाख्यातमष्टहस्तमथ शृणु ॥ १२ ॥ शूलं परशुवज्रं च खर्गं दक्षिणहस्तके | द्विभुजं वा द्विपादं वा सुदंष्ट्रं पादपाणिकम् ॥ १३ ॥ करण्डमुकुटोपेतं मसूर्यारास्यनिर्गमम् ।
महाभव्य समायुक्तं सपाशं हृदयं चलम् ॥ १४ ॥ विकीर्णकेशकं दृष्ट्वा शाययेदूर्ध्ववक्त्रकम् । काहामूर्तिमेवं हि प्रोक्तं लिङ्गोद्भवे तथा ॥ १५ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कालहामूर्तिलक्षणं नाम सप्तसप्ततितमः पटलः ।
२३९

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304