Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
૨૪૦
काश्यपशिल्पे एकोनाशीतितमः पटलः ।
॥ अथाष्टसप्ततितमः पटलः ॥
अथ वक्ष्ये विशेषेण लिङ्गोद्भवमिदं शृणु । लिङ्गाकारस्य मध्ये तु चन्द्रशेखर मूर्तिवत् ॥ १ ॥ नलका पाद (काऽङ्घ्रि) तलावि लिङ्गमूढसमन्वितम् । पितामहसरूपेण ऊर्ध्वाङ्गं वामपार्श्वके ॥ २ ॥ विष्णुवाहन रूपेण दक्षिणांशं तथागतम् । विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥ ३॥ हृदयाञ्जलिसंयुक्तौ स्थितौ तु लिङ्गमुच्यते । रक्तश्यामहिरण्याभं लिङ्गः विष्णुपितामहम् ॥ ४ ॥ एवं लिङ्गोद्भवं ख्यातं वृक्षसंग्रहणं शृणु ॥ ५ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे लिङ्गोद्भवलक्षणं नामासप्ततितमः : पटलः ।
॥ अथैकोनाशीतितमः पटलः ॥
अथ वक्ष्ये विशेषेण वृक्षसंग्रहणं परम् । देवानां चैव देवीनां शूलार्थं वृक्षमुच्यते ॥ १ ॥ स्त्रीपुंनपुंसकं चेति वृक्षभेदं त्रिधा भवेत् ।
सुषिरं स्निग्धभूमौ वाssवर्जनीयं दृढं खत ( न ) म् ॥ २ ॥ अल्पगन्धसमायुक्तं फलं पुष्पं दृढं घनम् । शीतलोष्णं च संमिश्रं ल (म ) नोहरसमन्वितम् ॥ ३ ॥ एतत्पुल्लिङ्गमाख्यातं देवानां तदिहोच्यते । त्रिग्धे निग्धं च भूमौ वा त्वार्जयित्वाऽतिमार्दुलम् ॥ ४ ॥ मूलादग्रात्क्रमात्क्षीणं पुष्पं चैव मलम्बनम् । अतिमार्दवसंयुक्तमतिशीतलसंयुतम् ॥ ५ ॥
अतिस्नेहसमायुक्तं रसचैव समारभेत् । एतत्स्त्रीवृक्षमाख्यातं देवीनां शूलयोग्यकम् ॥ ६ ॥

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304