Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 287
________________ काश्यपशिल्पे षडशीतितमः पटलः । २५७ श्वेतं रक्तं च पीतं च संमिश्रकमुदाहृतम् । रक्तं पीतं समं मिश्रं बकुलस्य फलाकृति ॥ २५ ॥ ज्वलनच्छविरि(नाभामि)दं ख्यातमग्निवर्णमिदं परम् । पीतस्य द्विगुणं रक्तं मिश्रं तत्त्वतिरक्तकम् ॥ २६ ॥ उभयात्सममन्येन द्वयर्णमित्युच्यते तु वामया । रक्तस्य द्विगुणं विषमिश्रितं गुल(वर्णकम् ॥ २७॥ पीतस्य च तदर्ध तु मिश्रितं कपिलं भवेत् । सितवेदांशरक्ताढयं खपरस्य समं भवेत् ॥ २८ ॥ तदेवानिलमाधिक्यधान्याङ्कुरमुदाहृतम् । श्यामस्यारितलाढयं च कुकुष्टा(मा)रितलार्धकम् ॥ २९ ॥ मिश्रितं स्यात्सस्यमस्याः कृष्णालाक्षं च संमितम् । जम्बूफलसमं त्वेतद्वर्णमित्युच्यतेऽथवा ॥ ३०॥ जातीफलं समं लाक्षासारं लोहितमुच्यते । कृष्णं नीलं समं मिश्रं केशवर्णमुदाहृतम् ॥ ३१ ॥ सस्यश्यामं च रक्तं च मिश्रं मञ्जिष्ठवर्णकम् । कृष्णं पीतं समं मिश्रं मधुवर्णमुदाहृतम् ॥ ३२ ॥ कृष्णस्य द्विगुणं पीतं मानुषं वर्णमुच्यते । मानुषं रक्तमाधिक्यं हरितं ममताभशाम् ॥ ३३ ॥ निहोपेतदातृवर्णमुदाहृतम् .... .... .... । तेषु यत्रस्यमल्पेन बाहुमानसमन्वितम् ॥ ३४ ॥ बाहुसामेति तत्ख्यातं द्रव्याल्पादिच मानितम् । अल्पसारमिदं ख्यातं सलेपाकल्पितं विदुः ॥ ३५॥ वर्णानामानुकूलस्य सममेव समाश्रितम् ॥ ३६ ॥ इत्यंशुमनेदे काश्यपशिल्पे वर्णसंस्कारलक्षणं नाम पश्चाशीतितमः पटलः। ॥ अथ षडशीतितमः पटलः ॥ .......... अथ वक्ष्ये विशेषेण वर्णलेपनमुत्तमम् । शैलकासपिष्टकारे नि(त्रि)धा वै वर्णलेपनम् ।। १॥

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304