Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
काश्यपशिल्पे सप्तसप्ततितमः पटलः । झानमूर्तिरिति ख्यातं सर्वालंकारसंयुतम् । अन्योन्याघ्रितलं विप्र स्पिपिण्डाथ (धः) प्रकल्पयेत् ॥ १९ ॥ ज्ञानमुद्रा हि(ह)दिस्थारे(ने) त्वभ्यन्तरधृतं करम् । वरदं वामहस्ते तु मेदपीठोपरि न्यसेत् ॥ २० ॥ दक्षिणे चाब्जमाला(वा) मालाऽब्जं वामहस्तके। नासाग्रं तु समीक्ष्याक्षावार्जवं सूत्रभेदकाः ।। २१ ।। अपरे तु जटालम्बमृषिभिः सेवितं परम् ।। योगमूर्तिरिति स्यातं ध्याने दुःखनिवृत्तिदम् ॥ २२ ॥ लम्बयेदक्षिणं पादं वाममुत्कुटिकासनम् । योगपट्ट तथा बद्ध्वा देहं चोत्कुटिकाधिके ॥ २३ ॥ प्रसार्य वामहस्तं तु वामजानूपरि द्विज । प्रागिवैव कृतं शेषं तदपि योगमूर्ति (वत् ) ॥ २४ ॥ ऊरू मूनि समायुक्तौ अन्योन्यं पादपार्णिको । योगपट्टिकयोपेतं जङ्घामध्यं द्विजोत्तम ।। २५ ॥ प्रसाये पूर्वहस्तौ तु जानूपरि निधापितो।। अपरे दक्षिणे चाक्षौ वामद्वा(क्षमाला वा)मे कमण्डप:(लु:)॥२६॥ जटामण्डलसंयुक्तं करोध्या(ट्या) चन्द्रशेखरम् । नीलग्रीवासमायुक्तं शवकुन्देन्दुसंनिभम् ॥ २७॥ अपरे चार्पयेवृक्षः नानासर्पविभूषितः । हन्मालाकणेमालाद्यादवावक्षोविराजितम् ॥ २८ ।। वटवृक्षं समाश्रित्य ऋषिभिः सेवितं पदम् । योगमूर्तिरिति ख्यातं सर्वपापहरं परम् ॥ २९ ॥ एवं [चा नेकभेदेन दक्षिणामूर्तिलक्षणम् ॥ ३०॥ इत्यंशुमद्भेदे काश्यपशिल्पे दक्षिणामूर्तिलक्षणं
नाम षट्सप्ततितमः पटलः।
।। अथ सप्तसप्ततितमः पटलः ।।
अथ वक्ष्ये विशेषेण कालहामूर्तिलक्षणम् । वसुनन्दं तु देशांशं वान(भाग)मानं द्विजोत्तम ॥ १ ॥

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304