Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 262
________________ काश्यपशिल्पे द्विसप्ततितमः पटलः । धनं मेघागुलं वाऽपि सुवृत्तनिव्रणं भवेत् । मकरकुण्डलमेवं हि शङ्खपत्रं तु वामके ॥ ३३ ॥ जटामण्डलमेवोक्तं विकीर्ण केशमण्डलं । दक्षिणे तु शेखरं वा पाजन्धिर्वामकेऽपि वा ॥ ३४ ॥ करोटिमन्दबन्धं च धुत्तूरकुसुमावृतौ । वकयक्षं तथैवोक्तमर्कपुष्पैश्च दूर्वकैः ॥ ३५ ॥ पिका(ना)किजगबन्धं च कटौ रुद्राक्षमालिका । नाग कङ्कणं कोष्ठेषु नानारत्नविभूषितम् ॥ ३६॥ व्याघ्रचर्माम्बरधरं रुद्रवक्त्रप्रकाशितम् । भस्मोद्धूलितदिव्याङ्गं किंचित्महसिताननम् ॥ ३७॥ एतत्कङ्कालनामास्ति वामस्कन्धोपरि त्यजेत् । अनेकभूतैर्जायाभिः सेवितं वन्दितं च तैः ॥ ३८ ॥ बलिपात्रधृतं भूतमग्रे गे(हे)मसमन्वितम् । दत्त्वा स्वन्नं तु तत्पात्रे निधायाकृतिजायया ॥३९॥ किंचित्प्रकाशितं योनिसंयुक्तं नत(व)वाससा। संभूता मनसोपेता जायाः सर्वतेने(त्रेने)कशः ॥४०॥ दक्षिणे कटिपार्षे तु क्षुरिकाश्चैव बन्धयेत् । क्षुरिकाहेमसंकाशामुपबन्धसमाञ्चिता ॥ ४१ ।। उभयोः पार्थयोर्हस्ते नानानागैर्विभूषिताम् । ऋषिभिर्देवगन्धवैः सिद्धविद्याधरादिभिः ॥ ४२ ॥ हृदयं कलिसंयुक्तं संभ्रान्तमनसाश्चितैः। सर्वानित्यसदानन्दं सेवितायैः सुपूजितम् ॥ ४३ ॥ वीथीं संमार्जयेद्वायुः पर्जन्यो जलसेचनम् । पुष्पदृष्टिकृतो देवा ऋषयः स्तोत्रपाठकाः॥४४॥ ऋग्यजुःसामाथर्वाणः स्तुतिं कुर्युः परे परे । चमेबन्धं च कांसं च वीणा सुपिरमेव च ॥ ४५ ॥ शङ्खध्वनिसमायुक्तं पञ्चवाद्यं महा(समा)रभेत् । तुम्बुरुनारदाद्यैश्च जयवाद्यं सलक्षणम् ॥ ४६ ॥ चन्द्रादित्यादिचिद्रोजाचा(वद्राजच्चा)मरा दिव्ययोषितः । सर्वलोकोपकारार्थमिन्द्रस्य सवनादिषु ॥ ४७ ॥

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304