Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
२३४
काश्यपशिल्पे त्रिसप्ततितमः पटलः । काश्यप उवाच
त्वया वै वर्धितं चास्य कङ्कालस्यो(स्य) फलं कथम् । शिव उवाच---
इदानी पुरतो विप्र कथ्यते तत्सविस्तरम् ।। ६३ ॥ तदहं भुवनादीनि याचेऽभयपुरस्करः। कम्पितस्तु समस्तानि भुवनान्यधिवासितः ॥ ६४॥ प्रार्थयेयस्तु मां भिक्षा मासं भयनिवृत्तये । अण्डानां सुस्थितार्थ च सर्वलोकोपकारकम् ॥ ६५ ॥ कङ्कालमोचनान्तं तु तद्धनैवमहं द्विज ।
भिक्षान्ते मोचयेदेतत्कङ्कालमभयं भवेत् ॥ ६६ ॥ काश्यप उवाच
एवं कङ्कालमाख्यातं करिरर्थ(हरमर्धहरि) शृणु ॥ ६७ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कङ्कालमूर्तिलक्षणं नाम
द्विसप्ततितमः पटलः ।
॥ अथ त्रिसप्ततितमः पटलः ।।
अथ वक्ष्ये विशेषेण हरिर(म)र्धहरं परम् । आर्जवं स्वस्थि(स्ति)कं स्थानं स्थानकं समपादकम् ॥१॥ दक्षिणं चाभयं वाम(मे) कटकं पूरिमाश्रितम् । परशुं दक्षिणे वामे (भागे) शङ्खायुधधरं परम् ।। २॥ सव्ये वामे च मुकुटे जटाकिरीटमण्डितम् । प्रवालं श्यामरूपं तु तस्यो(च्छो)भाभरणान्वितम् ॥ ३ ॥ दक्षिणे तूग्रदृष्टिः स्याद्वामे दृष्टिः स(सु)शीतलम् (ला)। किंचित्प्रकाशिताधं च दृष्टया तु तल्ललाटके ॥ ४ ॥ सर्वाभरणसंयुक्तं दिगम्बरसमन्वितम् । शिरश्चक्रसमायुक्तं तस्य लक्षणमुच्यते ।। ५ ॥

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304