Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 389
________________ ३७० जयधवलासहिदे कसायपाहुडे [ वेदगो ७ तिविहो लोहो ओकड्डिदो । तत्थ लोभसंजलणमुदए दिण्णं, दुविहो लोहो उदयावलियबाहिरे fuftaar | ता एका पयडी पविसदि । से काले तिष्णि पयडीओ पविसंति । तदो तोमुत्ण तिविहा माया ओकड्डिदा । तत्थ मायासंजलमुदए दिण्णं, दुविहमाया उदयावलियबाहिरे णिक्खित्ता । ताधे चत्तारि पयडीओ पविसंति । से काले छप्पयडीओ पविसंति । तदो अंतोमुहुत्तेण तिविहो माणो ओकडिदो । तत्थ माणसंजलणमुदए दिण्णं दुवि माणो उदयालयबाहिरे णिक्खित्तो । ताघे सत्त पयडीओ पविसंति । से काले णव पयडीओ पविसंति । तदो अंतोमुहुत्तेण तिविहो कोहो ओकड्डिदो । तत्थ कोहसंजलणमुददिणं, दुविहो कोहो उदयावलियबाहिरे णिक्खित्तो । ताधे दस पयडीओ पविसंति । से काले वारसपयडीओ पविसंति । तदो अंतोमुहुत्तेण पुरिसवेद-छण्णोकसाय वेणीयाणि ओडिदाणि । तत्थ पुरिसवेदो उदय दिण्णो, छण्णोकसाय- वेदणीयाणि उदयावेलियबाहिरे णिक्खित्ताणि । ताधे तेरसपयडीओ पविसंति । से काले एगूणवीसं पडीओ पविसंति । तत्तो अंतोमुहुत्तेण इत्थवेदमोकड्डिऊण उदयावलियबाहिरे णिक्खिवदि । से काले वीसं पयडीओ पविसंति । ताव जाव अंतरं ण विणस्सदि । अंतरं विणासिजमाणे णjसयवेदमोकडिदूण उदयावलियबाहिरे णिक्खिवदि । से काले एक्कावी सं पडीओ पविसंति । एत्तो पाए जइ खीणदंसणमोहणीयो एदाओ एक्कवीसं पयडीओ पविसंति जाव अक्खवग - अणुवसामगो ताव । एदस्स चैव कसायोवसामणादो परिवदमा ! यस्स । जाधे अंतरं विणङ्कं तत्तो पाए एकवीसं पयडीओ पविसंति जाव सम्मत्तमुदीरें तो समत्तमुदए देदि, सम्मामिच्छत्तं मिच्छत्तं च आवलियबाहिरे णिक्खिवदि । ताधे बावीसं पडीओ पविति । से काले चउवीसं पयडीओ पविसंति । जड़ सो कसाय उवसामणादो परिवदिदो दंसणमोहणीयउवसंतद्धाए अचरिमेसु समएसु आमाणं गच्छ तदो आसागमणादो से काले पणुवीसं पयडीओ पविसंति । जांघे मच्छत्तमुदोरेदि ताधे छब्बीसं पयडीओ पविसंति । तदो से काले अट्ठावीसं पयडीओ पविसंति । अँह सो कसा उवसामणादो परिवदिदो दंसणमोहणीयस्स उवसंतद्धाए चरिमसमए आसाणं गच्छ, से काले मिच्छत्तमोकडुमाणयस्स छव्वीसं पयडीआ पविसंति । तदो से काले अट्ठावीसं पयडीओ पविसंति । एदे वियप्पा कसायउवसामणादो परिवदमाणगादो । 1 'एतो खवगादो मग्गियव्त्रा कदि पवेसद्वाणाणि ति । 'तं जहा- - दमण मोहणीए विदे एकावीसं पयडीओ पविसंति । अडकसाएसु खविदेसु तेग्स पयडीओ पविसंति । अंतरे कदे दो पयडीओ पविसंति । पुरिसवेदे खविंदे एक्का पयडी पविसदि । कोघे १) पृ० ११० । ( २ ) पृ० २० । (३ पृ०१२१ । (४) पृ० २२ । (५) प्र०१२३ (६) पृ० १२४ । (७) पृ० ०२५ । ८) पृ० १२६ । (९) पृ. १२७ । (१०) पृ०१२८ ।

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408