Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 391
________________ ३७२ .. जयधवलासहिदे कसायपाहुडे [ वेदगो ७ पवेसगा अणंतगुणा। . भुजगारो कायव्यो । पदणिक्खेवो कायव्यो । वड्डी कायव्वा । 'खेत्त-भव-काल-पोग्गल-द्विदिविवागोदयखयो दु' त्ति एदस्स विहासा । कम्मोदयो खेत्त-भव-काल-पोग्गल-हिदिविवागोदयक्खओ भवदि । को कदमाए द्विदीए पवेसगो त्ति पदस्स द्विदिउदीरणा कायव्वा । “एत्व द्विदिउदीरणा दुविहा—मूलपयडिट्ठिदिउदीरणा उत्तरपयडिट्ठिदिउदीरणा च । तत्थ इमाणि अणियोगद्दाराणि । तं जहा–पमाणाणुगमो सामित्तं कालो अंतरं गाणाजीवेहि भंगचियो कालो अंतरं सण्णियासो अप्पाबहुअं भुजयारो पदणिक्खेवो वड्डी हाणाणि च । "एदेसु अणियोगद्दारेसु विहासिदेसु 'को कदमाए हिदीए पवेसगो' त्ति पदं समत्तं । भाग ११ 'को व के य अणुभागे त्ति अणुभागउदीरणा कायव्वा । तत्थ अट्ठपदं । तं जहाअणुभागा पयोगेण ओकडियण उदये दिअंति सा उदीरणा । तत्थ जं जिस्से आदिफ यं तं ण ओकड्डिजदि । एवमणंताणि फहयाणि ण ओकडिजंति । केत्तियाणि ? जत्तिगो जहण्णगो णिक्खेवो जहणिया च अइच्छावणा तत्तिगाणि । आदीदो पहुडि एत्तियमेत्ताणि फद्दयाणि अइच्छिण तं फद्दयमोकड्डिजदि । तेण परमपडिसिद्धं । एदेण अट्ठपदेण अणुभागुदीरणा दुविहा—मूलपयडिअणुभागउदीरणा च उत्तरपयडिअणुभागउदीरणा च । एत्थ मूळपयडिअणुभात्गउदीरणा भाणियव्या । उत्तरपयडिअणुभागुदीरणं वत्तहस्सामो । तत्थेमाणि चउवीसमणियोगद्दाराणिसण्णा सव्बउदीरणा एवं जाव अप्पाबहुए त्ति भुजगार-पदणिक्खेववड्डि-ठाणाणि च । 'तत्थ पुव्वं गमणिजां दुविहा सण्णा-घाइसण्णा ठाणसण्णा च । ताओ दो वि एक्कदो वत्तइस्सामो। तं जहा मिच्छत्त-बारसकसायाणमणुभागउदीरणा सव्व घादी। दुट्ठाणिया तिहाणिया चउट्ठाणिया वा । सम्मत्तस्स अणुभागमुदीरणा देसघादी । एयट्ठाणिया वा दुट्टाणिया वा । सम्मामिच्छत्तस्स अणुभागउदीरणा सव्वघादी विट्ठाणिया। ''चदुसंजलण-तिवेदाणमणुभागुदीरणा देसघादी वा सव्वघादी वा । एगट्ठाणिया वा दुट्ठाणिया तिहाणिया चउहाणिया वा। छण्णोकसायाणमणुभागउदीरणा देसघादी वा सव्वषादी वा। "दुट्ठाणिया वा तिढाणिया वा चउट्ठाणिया वा । चदुसंजलणणवणोकसायाणमणुभागउदीरणा एइंदिए वि देसघादी होइ ।। एगजीवेण सामित्त । तं जहा–मिच्छत्तस्स उक्कस्साणुभागुदीरणा कस्स ? (१) पृ० १६८ । (२) पृ० ३८७ । (३) पृ० १८८ । (४) पृ० १८९। (५) पृ० १९० । (६) पृ० १। (७) पृ० २। (८) पृ० ३। (९) पृ० ४। (१०) पृ० ३६ । (११) पृ० ३७ । (१२) पृ० ३८ । [१३] पृ० ३९ । [१४] ४० । [१५] पृ० ४६ । ।

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408