Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिट्ठाणि तिण्णि भंगा। जहण्णेण अंतोमुहुत्तं । उक्कस्सेण उवड्डपोग्गलपरियटुं। सेसाणं कम्माणमुक्कस्सपदेसुदीरगो केवचिरं कालादो हादि ? जहण्णुक्कस्सेण एयसमओ । अणुकस्सपदेसुदीरगो पयडिउदीरणाभंगो।
णिरयगदीए मिच्छत्त-सम्मत्त-सम्मामिच्छत्ताणताणुबंधीणमुक्कस्सपदेसुदीरगो केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एयसमओ। 'अणुक्कस्सपदेसुदीरगो पयडिउदीरणाभंगो । सेसाणं कम्माणमित्थि-पुरिसवेदवजाणमुक्कस्सिया पदेसुदीरणा केवचिरं कालादो होदि ? जहण्णेण एगसमओ। उक्कस्सेण आवलियाए असंखेज्जदिभागो। अणुक्कस्सपदेसुदीरगो केवचिरं कालादो होदि ? जहण्णेण एगसमओ। उक्कस्सेण अंतोमुहुत्तं । 'णवरि गवंसयवेद-अरइ-सोगाणमुदीरगो उक्कस्सादो तेत्तीसं सागरोवमाणि । एवं सेसासु गदीसु उदीरगो साहेयव्यो ।
"एत्तो जहण्णपदेसुदीरगाणं कालो । सव्वकम्माणं जहण्णपदेसुदीरगो केवचिरं कालादो होदि ? जहण्णेण एगसमओ। उक्कस्सेण आवलियाए असंखेज्जदिभागो । 'अजहण्णपदेसुदीरगो केवचिरं कालादो होदि ? जहण्णेण एयसमओ । उक्कस्सेण पयडिउदीरणाभंगो। णबरि सम्मत्त-सम्मामिच्छत्ताणं जहण्णपदेसुदीरगो केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एयसमओ। अजहण्णपदेसुदीरगो जहा पयडिउदीरणाभंगो।
“एगजीवेण अंतरं । मिच्छत्तुक्कस्सपदेसुदीरगंतरं केवचिरं कालादो होदि १ जहण्णेण अंतोमुहुत्तं । उक्कस्सेण अद्धपोग्गलपरियट्टू देसूणं । सेसेहिं कम्मेहिं अणुमग्गियूण णेदव्वं । __णाणाजीवेहि भंगविचयो भागाभागो परिमाणं खेत्तं पोसणं कालो अंतरं च एदाणि भाणिदव्वाणि।
तदो सण्णियासो। मिच्छत्तस्स उक्कस्सपदेसुदीरगो अणंताणुबंधीणमुक्कस्सं वा उदीरेदि । 'उक्कस्सादो अणुक्कस्सा चउट्ठाणपदिया । एवं णेदव्वं ।
१२ अप्पाबहुअं । सव्वत्थोवा मिच्छत्तस्स उक्कस्सिया पदेसुदीरणा । अणंताणुबंधीणमुक्कस्सिया पदेसुदीरणा अण्णदरा तुल्ला संखेजगुणा । ७ सम्मामिच्छत्तमुक्कस्सिया पदेसुदीरणा असंखेजगुणा । अपच्चक्खाणचउक्कस्स उक्कस्सिया पदेसुदोरणा अण्णदरा तुल्ला असंखेजगुणा ।" पच्चक्खाणचक्कस्स उक्कस्सिया पदेसुदीरणा अण्णदरा तुल्ला असं
(१) पृ० २२५.। (२) पृ० २२६ । (३) पृ० २२७ । (४) पृ० २२८ । (५) पृ. २३३ । (६) पृ० २३४ । (७) पृ० १३५ । (८) पृ० २३९ । (२) पृ० २५३ । (१०) पृ. २७४ । (११) पृ० २७५ । (१२) पृ० २८८ । (१३) पृ० २८९ । (१४) पृ० २९० ।।
Loading... Page Navigation 1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408