Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 398
________________ परिसिट्ठाणि कायब्वो। पयडिभुजगारो द्विदिभुजगारो अणुभागभुजगारो पदेसभुजगारो। एवं मग्गणाए कदाए समत्ता गाहा । जो जं संकामेदि य जंबंधदि जं च जो उदीरेदि । तं होइ केण अहियं द्विदि अणुभागे पदेसग्गे ॥ एदिस्से गाहाए अत्थो-बंधो संतकम्मं उदयोदीरणा संकमो एदेसिं पंचण्हं पदाणं उक्कस्समुक्कस्सेण जहण्णं जहण्णेण अप्पाबहुअं पयडीहिं द्विदीहिं अणुभागेहिं पदेसेहिं । पयडीहिं उक्कस्सेण जाओ पयडीओ उदीरिजंति उदिण्णाओ च ताओ थोवाओ । जाओ बझंति ताओ संखेज्जगुणाओ। जाओ संकामिज्जति ताओ विसेसाहियाओ । संतकम्सं विसेसाहियं । जहण्णाओ जाओ पयडीओ बझंति संकामिज्जंति उदीरिज्जंति उदिण्णाओ संतकम्मं च एक्का पयडी । "द्विदीहिं उक्कस्सेण जाओ द्विदीओ मिच्छत्तस्स बझंति ताओ थोवाओ। उदीरिजंति संकामिज्जति च विसेसाहियाओ। "उदिण्णाओ विसेसाहियाओ। संतकम्म विसेसाहियं । एवं सोलसकसायाणं । सम्मत्तस्स उक्कस्सेण जाओ द्विदीओ संकामिजंति उदीरिज्जति च ताओ थोवाओ । 'उदिण्णाओ विसेसाहियाओ। संतकम्मं विसेसाहियं । सम्मामिच्छत्तस्स जाओ द्विदीओ उदीरिजंति ताओ थोवाओ। "उदिण्णाओ द्विदीओ विसेसाहियाओ । संकामिजंति द्विदीओ विसेसाहियाओ। संतकम्मट्टिदीओ विसेसाहियाओ । णवणोकसायाणं जाओ द्विदीओ बज्झंति ताओ थोवाओ। उदीरिजंति संकामिजंति य संखेजगुणाओ। उदिण्णाओ विसेसाहियाओ। संतकम्मद्विदीओ विसेसाहियाओ। 'जहण्णेण मिच्छत्तस्स एगा द्विदी उदीरिजदि । उदयो संतकम्मं च । जदिदिउदयो च तत्तियो चेव । जढिदिसंतकम्मं संखेज्जगुणं । जद्विदिउदीरणा असंखेजगुणा । जहण्णओ हिदिसंतकम्मो असंखेजगुणो। जहण्णओ हिदिबंधो असंखेजगुणो।। सम्मत्तस्स जहण्णगं द्विदिसंतकम्मं संकमो उदीरणा उदयो च एगा हिदी । "जट्ठिदिसंतकम्मं जछिदिउदयो च तत्तियो चेव । सेसाणि असंखेजगुणाणि "सम्मामिच्छत्तस्स जहण्णयं द्विदिसंतकम्मं थोवं । जट्ठिदिसंतकम्मं संखेजगुणं । जहण्णओ द्विदिसंकमो असंखेजगुणो। जहणिया द्विदिउदीरणा असंखेजगुणा । जहण्णओ द्विदिउदओ विसेसाहिओ। (१) पृ० ३१९ । (२) पृ० ३२० । (३) ३२३ । (४) पृ० - ३२४। ५. पृ० ३२५ । (६) पृ० ३२६ । (७) पृ० १२७ । (८) पृ० ३२८। (९) ३२९। (१०) पृ० ३३० । ' (११) पृ० ३३१ । (१२) पृ० ३३२।।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408