Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
३८१
परिसिठ्ठाणि 'सम्मत्तस्स जहण्णयमणुभागसंतकम्ममुदयो च थोवाणि । जहणिया अणुभागुदीरणा अणंतगुणा । जहण्णओ अणुभागसंकमो अणंतगुणो।
सम्मामिच्छत्तस्स जहण्णगो अणुभागसंकमो संतकम्मं च थोवाणि । जहण्णगो अणुभागउदयोदीरणा च अणंतगुणाणि ।
- कोहसंजलणस्स जहण्णगो अणुभागबंधो संकमो संतकम्मं च थोवाणि । 'जहण्णाणुभागउदयोदीरणा च अणंतगुणाणि ! एवं माण-मायासंजलणाणं ।
लोहसंजलणस्स जहण्णगो अणुभागउदयो संतकम्मं च थोवाणि । जहणिया अणुभागउदीरणा अणंतगुणा । जहण्णगो अणुभागसंकमो अणंतगुणो। जहण्णगो अणुभागबंधो अणंतगुणो।
इत्थि-णवंसयवेदाणं जहण्णगो अणुभागउदयो संतकम्मं च थोवाणि । जहणिया अणुभागुदीरणा अणंतगुणा। जहण्णगो अणुभागबंधो अणंतगुणो। जहण्णगो अणुभागसंकमो अणंतगुणो।
पुरिसवेदस्स जहण्णगो अणुभागबंधो संकमो संतकम्मं च थोवाणि । जहण्णगो अणुभागउदयो अणंतगुणो । जहणिया अणुभागउदीरणा अणंतगुणा।
हस्स-रदि-भय-दुगुंछाणं जहण्णाणुभागबंधो थोवो। जहण्णगो अणुभागउदयोदीरणा च अणंतगुणा । जहण्णगो अणुभागसंकमो संतकम्मं च अणंतगुणाणि ।
"अरदि-सोगाणं जहण्णगो अणुभागउदयो उदीरणा च थोवाणि । जहण्णगो अणुभागबंधो अणंतगुणो । जहण्णाणुभागसंकमो संतकम्मं च अणंतगुणाणि ।
पदेसेहिं उक्कस्समुक्कस्सेण । मिच्छर्त्त-बारसकसाय-छण्णोकसायाणमुक्कस्सिया पदेसुदीरणा थोवा । उक्कस्सगो बंधो असंखेजगुणो । उक्कस्सपदेसुदयो असंखेजगुणो। 'उक्कस्सपदेससंकमो असंखेजगुणो । उक्कस्सपदेससंतकम्मं विसेसाहियं ।
सम्मत्तस्स उक्कस्सपदेससंकमो थोवो । उक्कस्सपदेसुदीरणा असंखेजगुणा । "उक्कस्सपदेसुदयो असंखेज्जगुणो । उक्कस्सपदेससंतकम्मं विसेसाहियं ।
सम्मामिच्छत्तस्स उक्कस्सपदेसुदीरणा थोवा । उक्कस्सपदेसुदयो असंखेन्जगणो। 'उक्कस्सपदेससंकमो असंखेज्जगणो । उक्कस्सपदेससंतकम्मं विसेसाहियं ।
तिसंजलण-तिवेदाणमुक्कस्सपदेसबंधो थोवो। उक्कस्सिया पदेसुदीरणा असंखज्जगुणा । "उक्कस्सपदेसुदयो असंखेज्जगुणो । उक्कस्सपदेससंकमो असंखेज्जगुणो। उक्कस्सपदेससंतकम्मं विसेसाहियं ।
__ (१) पृ० ३४२ । (२) पृ० ३४३ । (३) पृ० ३ ४४ । (४) पृ० ३४५ । (५) पृ० ३४६ । (६) पृ० ३४७ । (७) ३४८ । (८) पृ० ३४९ (९) पृ० ३५० (१०) पृ० ३५१ । (११) पृ० ३५२। (१२) पृ. ३५३ ।
Loading... Page Navigation 1 ... 398 399 400 401 402 403 404 405 406 407 408