Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 399
________________ ३८० जयधवलासहिदे कसायपाहुडे . [ वेदगो ७ 'बारसकसायाणं जहण्णयं द्विदिसंतकम्मं थोवं । जट्ठिदिसंतकम्मं संखेजगुणं । जहण्णओ हिदिसंकमो असंखेजगुणो। जहण्णगो द्विदिबंधो असंखेजगुणो । जहण्णिया डिदिउदीरणा विसेसाहिया । जहण्णगो ठिदिउदयो विसेसाहियो। तिण्हं संजलणाणं जहणिया द्विदिउदीरणा थोवा । जहण्णगो डिदिउदयो संखेजगुणो । जट्ठिदिउदयो जट्ठिदिउदीरणा च असंखेजगुणो। जहण्णगो ठिदिबंधो ठिदिसंकमो डिदिसंतकम्मं च संखेजगुणाणि । जट्ठिदिसंकमो विसेसाहिओ। 'जट्ठिदिमंतकम्मं विसेसाहियं । जट्ठिदिबंधो विसेसाहिओ। लोहसंजलणस्स जहण्णट्ठिदिसंतकम्ममुदयोदीरणा च तुल्ला थोवा । 'जट्ठिदिउदयो जट्ठिदिसंतकम्मं च तत्तियं चेव । जट्ठिदिउदीरणा संकम्मो च असंखेजगुणा । जट्ठिदिबंधो विसेसाहियो। इत्थि-णqसयवेदाणं जहण्णढिदिसंतकम्ममुदयोदोरणा च थोवाणि । जट्ठिदिसंतकम्मं जट्ठिदिउदयो च तत्तियो चेव । "जहिदिउदीरणा असंखेजगुणा । जहण्णगो द्विदिसंकमो असंखेजगुणो । जहण्णगो ट्ठिदिबंधो असंखेजगुणो । पुरिसवेदस्स जहण्णगो डिदिउदयो डिदिउदीरणा च थोवा । जट्ठिदिउदयो तत्तियो चेव । जट्ठिदिउदीरणा समयाहियावलिया सा असंखेजगुणा। जहण्णगो डिदिबंधो द्विदिसंकमो डिदिसंतकम्मं च ताणि संखेजगुणाणि । 'जट्ठिदिसंकमो विसेसाहियो । जट्ठिदिसंतकम्मं विसेसाहियं । जट्ठिदिबंधो विसेसाहिओ । छण्णोकसायाणं जहण्णगो डिदिसंकमो संतकम्मं च थोवं । जहण्णगो द्विदिबंधो असंखेजगुणो । जहणिया द्विदिउदीरणा संखेजगुणा । जहण्णओ द्विदिउदयो विसेसाहियो। __एत्तो अणुभागेहिं अप्पाबहुगं । उक्कस्सेण ताव । 'मिच्छत्त-सोलस कसायणवणोकसायाणमुक्कस्सअणुभागउदीरणा उदयो च थोवा । उक्कस्सओ बंधो संकमो संतकम्मं च अणंतगुणाणि । सम्मत्त-सम्मामिच्छताणमुक्कस्सअणुभागउदयो उदीरणा च थोवाणि । उक्कस्सओ अणुभागसंकमो संतकम्मं च अणंतगुणाणि । __एत्तो जहण्णयमप्पाबहुअं। मिच्छेत्त-बारसकसायाणं जहण्णगो अणुभागबंधो थोवो । जहण्णयो उदयो उदीरणा च अणंतगुणाणि । जहण्णगो अणुभागसंकमो संतकम्मं च अणंतगुणाणि । (१) पृ० ३३३ । (२) पृ० ३३४ । (३) पृ० ३३५ । (४) पृ० ३३६ । (५) पृ० ३३७। (६) पृ० ३३८ । (७) पृ० ३३९ । (८) पृ० ३४० । (९) पृ० ३४१ ।।

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408