Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
३७४
जयधवलासहिदे कसायपाहुडे
[ वेदगो ७
होदि ? जहण्णेण एयसमओ । 'उक्कस्से वे समया । अणुक्कस्साणुभागुदीरगो केवचिरं कालादो होदि ? जहणेण एगसमओ । उक्कस्सेण असंखेजा पोग्गलपरियट्टा । सम्मत्तस्स उक्कस्साणुभागुदीरगो केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एगसमओ । अणुक्कस्साणुभाग उदीरगो के चिरं कालादो होदि १ जहणणेण अंतोमुहुतं उक्कस्सेण छावट्टिसागरोवमाणि आवलियूणाणि । सम्मामिच्छत्तस्स उक्कस्साणुभाग उदीरगो केवचिरं कालादो होदि ? जहण्णुकस्सेण एयसमयो । अणुक्कस्साणुभागुदीरगो केवचिरं Arora sa ? Gooणुक्कस्सेण अंतोमुहुत्तं । सेसाणं कम्माणं मिच्छत्तभंगो । णवरि अणुक्कस्साणुभागुदीरगउक्कस्सकालो पयडिकालो कादव्वो ।
" एतो जहण्णगो कालो । सव्वासि पयडीणं जहण्णाणुभागउदीरगो केवचिरं कालादो होदि ? जहण्णुक्कस्सो एगसमओ । अजहण्णाणुभागुदीरणा पयउदीरणाभंग |
अंतरं । मिच्छत्तस्स उक्कस्साणुभागुदीरगंतरं केवचिरं कालादो होदि ? जहणणेण एगसमओ । 'उक्कस्सेण असंखेजा पोग्गलपरियट्टा । अणुक्कस्साणुभागुदीरगंतरं केवचिरं कालादो होदि ? जहणेण एगसमओ । उक्कस्सेण वे छावट्टिसागरोवमाणि सादिरेयाणि एवं सेसाणं कम्माणं सम्मत्त - सम्मामिच्छत्तवजाणं । णवरि अणुक्कसाणुभागुदीरगंतरं पयडिअंतरं कादव्वं । सम्मत्त-सम्मामिच्छत्ताणमुकस्साणुक्कस्साणुभागुदीरगंतरं केवचिरं कालादो होदि ? " जहणेण अंतोमुहुत्तं । उक्कस्सेण अद्धपोग्गलपरियङ्कं देखणं । "जहण्णाभागुदीरगंतरं केसिंचि अत्थि, केसिंचि णत्थि ।
णाणजीवेहि भंगविचओ भागभागो परिमाणं खेत्तं फोसणं कालो अंतरं सण्णियासो च एदाणि कादव्वाणि ।
१३
१४
'अप्पा बहुअं । सव्वतिव्वाणुभागा मिच्छत्तस्स उक्कस्साणुभागुदीरणा । " अणंताबंधी मण्णदरा उकस्साणुभागुदीरणा तुल्ला अतगुणहीणा । संजलणामण्णदरा उकस्साणुभागुदीरणा अनंतगुणहीणा । पच्चक्खाणावरणीयाणमुक्कस्साभागुदीरणा अण्णदरा अतगुणहीणा । "अपश्चक्खाणावरणीयाणमुकस्साणुभागमुदीरणा अण्णदरा अनंतगुणहीणा । णधु सयवेदस्स उक्कस्साणुभागुदीरणा अनंतगुणहीणा । अरदीए उक्कस्साणुभागुदीरणा अनंतगुणहीणा । सोगस्स उकस्साणुभागु
(१) पृ० ६३ । (२) पृ० ६४ । (३) पृ० ६५ | (४) पृ० ६६ । (५) पृ० ७० । (६) पृ० ७१ । (७) पृ९ ७२ । (८) पृ० ७५ । (९) पृ० ७६ । (१०) पृ० ७७ । ( ११ ) पृ० ८१ । ( १२ ) पृ० ८७ । (१३) पृ० १२३ । (१४) पृ० १२४ । (१५) पृ० १२५ ।
Loading... Page Navigation 1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408