Book Title: Kasaypahudam Part 11
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 388
________________ परिसिट्ठाणि गुणा । अट्टहं पयडीणं पवेसगा असंखेजगुणा । तो भुजगारपवेसगो । तत्थ अट्ठपदं कायव्वं । तदो सामित्तं । भुजगार - अप्पसगो को होइ ? अण्णदरो । अवत्तव्यपवेसगो को होइ ? अण्णदरो उवसामणादो परिवदमानगो । ३६९ एगजीवेण कालो । भुजगारपवेसगो केवचिरं कालादो होदि ? जहण्णेण एयसमओ । 'उक्कस्सेण चत्तारि समया । अप्पदरपवेसगो केवचिरं कालादो होदि १ जहण्णेण एयसमओ । उक्कस्सेण तिण्णि समया । अवट्ठिपवेसगो केवचिरं कालादो होदि ? जहणेण एगसमओ । उक्कस्सेण अंतोमुहुत्तं । अवत्तन्वपवेसगो केवचिरं कालादो होदि १ जहण्णुकस्सेण एयसमओ । " एयजीवेण अंतरं । भुजगार- अप्पदर अवट्ठिदपवेसगंतरं केवचिरं कालादो होदि १ जहणेण एयसमओ । 'उक्कस्सेण अंतोमुहुत्तं । "अवत्तव्यपवेसगंतरं केवचिरं कालादो होदि १ जण अंतोमुहुत्तं । उक्कस्सेण उवडपोग्गलपरियङ्कं । १२ " णाणाजीवेहि भंगविचयादि अणियोद्दाराणि अप्पा बहुअवआणि कायव्वाणि । "अप्पा बहुअं । सव्वत्थोवा अवत्तव्यपवेसगा । भुजगारपवेसगा अनंतगुणा । अप्पदरपवेसगा विसेसाहिया । अवदिपवेसगा असंखेजगुणा । "पदणिक्खेव वड्डीओ कादव्वाओ । १४ १५ "कदि च पविसंति कस्स आवलियं ति । "एत्थ पुव्वं गमणिजा ठाणसमुक्कित्तणा पयडिणिसो च । ताणि एक्कदो भणिस्संति । अट्ठावीसं पयडीओ उदयावलियं पविसंति । सत्तावीसं पयडीओ उदयावलियं पविसंति सम्मत्ते उव्वेल्लिदे । " छव्वीसं पयडीओ उदयावलियं पविसंति सम्मत्त - सम्मामिच्छत्तेसु उव्वेल्लिदेसु । पणुवीसं पयडीओ उदयावलियं पविसंति दंसणतियं मोत्तूण । अनंताणुबंधीणमविसंजुत्तस्स उवसंतदंसणमोहणीयस्स । णत्थि अण्णस्स कस्स वि । चउवीसं पयडीओ उदयावलियं पविसंति तबंध वज्ज । तेवीसं पयडीओ उदयावलियं पविसंति मिच्छत्ते खविदे | 'बावीसं पयडीओ उदयावलियं पविसंति सम्मामिच्छत्ते खविदे | "एक्कवीसं पयडीओ उदयावलियं पविसंति दंसणमोहणीए खविदे । एदाणि द्वाणाणि असंजदपाओग्गाणि । एतो उवसामगपाओग्गाणि ताणि भणिस्सामो । उवसामणादो परिवदंतेण (१) पृ०८२ । (२) पृ०८३ । (३) पृ० ८४ । (४) १०८५ । (५) पृ०८६ । (६) पृ०८७ । (७) पृ०८८ (८) पृ०८९ । ( ९ ) पृ० ० । (१०) पृ०९२ । ( ११ ) पृ०९३ । (१२) पृ०९९ । (१३) पृ०१०० । (१४) पृ०११२ । (१५) पृ० ११३ । (१६) पृ०११४ | (१७) पृ०११५ । (१८) पृ०११६ । (१९) पृ० ११७/ (२०) पृ०११८ । ४६

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408