Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
कर्णकुतूहलम्
करौ किमेतौ भवतो भवत्याः छन्दौ किमेतौ जलजायताक्ष्याः
मनो मदीयं स्वपितीह जाने मधुव्रतो विस्मृतसर्ववृत्तः॥४४॥ नाभिर्वापी काञ्चनी यत्र भूमिर्नीलाकार। वल्ल्लरी यत्र भाति श्वेतश्यामौ खजनौ तत्र नेत्र खेलतखेलं चेरतुश्चारुचारौ॥४॥ [ B] मध्यप्रदेशो भवतीव नो वा भवेच्च किं नो नयनार्थगोचरः । लब्धेरभावात् खलु तार्किकाणां भवेच्च किं नोनुपलब्धिसिद्धिः ॥४६।।
जघने तव राजतोऽबले प्रबलौ मन्मथराजवीरको।
निबिडे सुघटेऽतिमांसले कनकाभे जितकामसंगरे ॥४७॥ विधेः कुलालस्य किमद्भुतं भवेत् चक्र किमद्रश्च्युत एकदेशः । तरङ्गिणीकूलमतो मनो मे भ्रमत्यजस्र तरुणीनितम्बे ॥४८||
शुण्डादण्डो निर्जितो मे स हस्ती धूलिक्षपं भालदेशे करोति । जाता रम्भा जङ्घया दर्पहीना श्रुत्वा रंभा चेतसा दूयते स्म ॥३६।।
तव चरणौ किमु चतुरे जलजे जलजाक्षि किमु च मृदुपत्र । भ्रमतो मम चित्तस्य स्थिरता जायेत नो चलति ॥५०॥ अङ्ग ल्यस्तव चपले चम्पककलिका भवन्ति मे [E A] तर्कः । किं कुसुमायुधबाणा मम हृदयङ्गमाः कथं कथय ॥५१॥
नखानि चारूणि चकोरनेत्रे लसन्ति चाम्पेयदलेषु जाने । . मुक्ताफलानीत्र धृतानि वेधसा ताराः स्फुरन्त्यः किमु हीरकाणि ।।५२।। एवं गानेन नृत्येन च तासां निशार्द्ध मगमत् ततः समाप्तपटहध्वनिरभूत् ।
[इति] श्रीनृपतिचूडामणिश्रीभट्टसदाशिवप्रीतये भोलानाथस्य कृतौ कर्ण कुतूहले राजवर्णनं प्रथमं कुतूहलं जातम् ॥१॥
ततः सर्वे नर्त्तका बहिर्गताः ॥ पुनर्महाराजः प्रतीहारी प्रेष्य महिषीमाजुहाव पल्यंकगतश्च प्रतीहारी श्रीगत्वाऽवदत्
श्रीदेवि ! भवती महाराजेनाहूतास्ति, गंतव्यमिति श्रुत्वोवाचावश्यमेवेति देवी । हंजे तुरिअं करणीअ कर्ज तुए कत्तब्बं भूषणमंजूखां आणेदु ॥ *
* हले त्वरया करणीयं कार्य त्वया कर्तव्यं, भषणमञ्ज षां आनयतु

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61