Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 48
________________ कर्णकुतूहलम् उच्चसद्मपङक्तयः शुभा सर्ववीथीषु लसन्ति सर्वतः । तेषु तत्र विलसन्ति केतवः किं नु गाधिसुतजन्यसिन्धवः ।।२०।। परिखा नगरस्य सर्व [१७B] तः पृथिवीतो जलधिर्यथा भवेत् । किमु मज्जन्ति तरङ्गकैतवात् सततं तत्र सपत्नबुद्धयः ॥२१॥ गोपुराणि नगरस्य समन्तात् शृङ्गवन्ति कनकोज्ज्वलरत्नैः । • उल्लसन्ति बहुशोभिकपाटैः स्पृशति शशिमण्डलमेतत् ॥२२॥ ततः पुण्यकीर्तिनामा राजा राजकुमारमिलापार्थ समागमत् । उभौ अपि सादरं मिलितौ । गजतुरगालङ्कारान् कुमारः समर्पितवान् । राजा किञ्चिद् गृहीत्वा पुनर्गेहमगात् । कुमारार्थ भोजनसामग्री नपः प्रेषितवान् । आगतमालोक्याङ्गीकृतवान , स्थापयतेति, तदा सर्वेषां सस्वादं भोजनं जातम् । राजकुमारस्य राजमन्दिरं प्रति गन्तुमिच्छा बभूव । चलति स्म। चलन्नसौ कुण्डलवान् किरीटी दृष्टो जनैः पञ्चशरो हि साक्षात । नेत्राञ्च [१८A] लैर्हन्ति विलोकयन यं का नाम बाला न मुमोह दृष्ट्वा ।।२३।। काचिद् द्रष्टु चक्षुषी अजयन्ती काचित् पादौ क्षालयन्ती जगाम । काचित् कान्ता भूषण भूषयन्ती काचित् केशान् शोषयन्ती चचाल ||२४|| काचिद् बाला द्वारदेशे स्थितासीत् काचिद्योषिन्मन्दिरस्था बभूव । काचिन मार्गे सञ्चलन्ती मृगाक्षी दृष्ट्वा दृष्ट्वा तं न का या मुमोह ।।२।। गवाक्षेषु बालाः कृतास्या बभूवुः कुमारो विलोक्याह चन्द्राः किमेते। प्रकामं चलद् दृग्विलासैः सहासं मुखानीति सत्यावबोधं जगाम ॥२६॥ काश्चित्कान्ता माल्यवृष्टिं च चक्र: काश्चित्तद्वल्लाजवृष्टि वितेनुः । एवं पश्यन् राजमार्ग कुमारः प्राप्तोल्लासं राजगेहं विवेश ॥२७॥ राजा च कुमारमा [१८B] गतं श्रुत्त्वा झटित्यागत्याने नीतवान् , तत्करं गृहीत्वानीय, राज्यासनोपरि स्थितौ जातौ । ततो राजा कुमारमवदत् , सम्यक् कृतमत्रागतं, राजकुमार म (त्व ? ) दीयमेवेदं गृहं सर्वथात्र स्थातव्यं यतः। बहूनि किल मित्राणि कञ्चकानि धरातले । तन्मित्रं दुर्लभं लोके हितकारि विशेषतः ।।२।।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61