Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 53
________________ कणकुतूहलम् २१ कुमारः कृताञ्जलिरुवाच योगिन्या यदुक्तं वच : । ततो गुणवतो प्रहस्योवाच "महाराजस्यैवं कृते प्राणरक्षा स्यात किमतः परम !" कुमार:-तहि बालं देहि । गुणवती-नेदं भवदीयं कृत्यं किन्तु मदीयमेव स्यात्तदा सा ससुखमकरोत् [२५] तदाभावप्यचलतान ।। तत्र गत्वा समर्पयतस्तदा सा [ योगिनी ] तयोः मत्यमवलोक्य जगाद, गुणवति, पुत्रं गृहाग, गृह गच्छाह युवयोरनेन धैय्यंण प्रमन्नास्मि जायं चिरञ्जीयान बालश्चाय ते । तत उभावधि प्रणम्य च गृहं गतौ बालं शय्यायां स्थापयामासतुगुणवतीकुमारी, गायकेभ्यो नर्स केभ्यः स्वस्तिवाचनिकेभ्यो भूरि द्रव्यं दत्त्वाऽनन्दं जग्मतुः । पुनः कुमारो राजमन्दिरं प्राप। तथैवातिष्ठन । राजा प्रथममेवागत्य सुप्याप । ततः प्रभातवेलायां वन्दिनः जाता : यं नरलोकपाल ! समयः प्रातः प्रबोधस्य ते । द्वारे सन्ति भटा रणोत्सवनटा:- कर्त्त प्रगानं प्रभा ! कार्य सर्वमिदं कुरुष्व भगवन राज्यप्रजापालनम् । मृता मागधर्वान्दनश्च सततं कीर्ति [ २५ B ] जगुर्भूपते : ।। ४५ ।। ततः प्रबुद्धो . राजा देवीमाजुहाव । सा चागत्य प्रणम्य स्थिता विज्ञप्ति चकार "किमर्थ महाराजेनाहूतास्मि ? ॥" राजा-देवि ! राजकुमारेगानेनैतादशं कृतं तत्प्रत्युपकारं कत्त मन्निकटे किर्माप नास्ति यई यमस्मै । राज्ञी- एवं चेदेतस्मै कन्या देयातःपरं किं देयं भवति ? राजा- देवि ! सम्यग विचारितं योग्यमिदम्। .. पुनर्बहिरागतस्तं वेचमुप्रणेसः पुरोहितस्य सस्मार। पुरोहितागत्याशिपं ददौ, 'स्वस्ति ते महाराज ! किमर्थमाहूतोऽ स्मि ?' । राजा-कुमारं कन्यां दातुमिच्छामि तिलकगेतस्य कुरु। पुरोहितः-भवतु महाराज सम्यगिदम् । स तथा सम्पादितवान् । कुमारः-महाराजाऽहं भवतां भूत्यो ऽस्मि नैतद्योग्यं मम ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61