Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 52
________________ २० कर्ण कुतूहलम् तत उभावपि जातानन्दावत्थायावश्यकं चक्रतुः स्नात्वा भुक्त्वा च ताम्बूलमभक्षताम् । ततः कुमार श्राज्ञापुरस्सरेण चलति स्म राजद्वारं गत्त्वा प्रणमति स्म राजकार्य चकार । एवं कार्यकारिणः कुमारस्य बहू नि दिनानि गतानि । एकदा रात्रौ शिवायोगिनी रौति स्म श्रु वाह च राजा, कः को ऽत्र ? कुमारः - श्राहब कीर्ति नामाऽहमस्मि । [२३] जा - हवकीर्ते गच्छ क उच्चै र्भाषते रौतीति च दृष्टवा पुनर्झटि त्यागमिष्यसि । राजकुमारोऽङ्गी कृत्यागच्छत् सखड्गपाणिः। विभेति नो भीः पुरुषः कदाचिदू वध्वा स मध्यं सुदृढं चचाल । सखड्गपाणिः ससुखं प्रसझ मनो दृढं यस्य स शूरवीरः ॥ ४२ ॥ तत्पश्चाद् राजा चाचलद् गुप्त एव ! कुमारो गत्वाऽपृच्छत् -- कस्त्वं भोः । शिवायोगिन्यहमस्मि । कुमारः - किमर्थमिहागत्य रौषीति श्रुत्वाह-- एतन्नगराधिपस्य श्वः कालो भविष्यतीति रोमि । " कुमारः कश्चिदुपायोऽस्ति येनास्य मृत्युनिवर्तेत ? योगिनी - तव गृहे बालो जातस्तद्गलरुधिरं पिबामि चेत्तदा निवर्त्तेत । कुमारः - भवत्वेषमेव करिष्ये । ततः कुमारः स्वगृहमगात ॥ तत्रोत्सवं [२३B] ददर्श ॥ गायन्ति गीतं वरयोषितः क्वचिन्नृत्यन्ति नानाप्सरसस्तु गेहे । सुखं न दुःखं च कुमार आगात स्थिराणि चेतांसि त एव धीराः ||४३|| त्यज्यते किं न विद्वद्भिर्गृह्यते कि न दुर्जनैः । धर्मात्मा न चलेद्धर्माद्धर्मे हि कृतनिश्चयः ॥ ४४ ॥ राजकुमारमागतं दृष्ट्वा सर्वा उत्थायाशिषं ददुः, चिरंजीयात् राजकुमार ते कुमारः, सर्वास्ताः प्राणम्य सूतिकास प्रविष्टस्तमागतमालोक्य गुणवती प्रणम्याह स्वागतं

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61