Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
२०
कर्ण कुतूहलम्
तत उभावपि जातानन्दावत्थायावश्यकं चक्रतुः स्नात्वा भुक्त्वा च ताम्बूलमभक्षताम् । ततः कुमार श्राज्ञापुरस्सरेण चलति स्म राजद्वारं गत्त्वा प्रणमति स्म राजकार्य चकार । एवं कार्यकारिणः कुमारस्य बहू नि दिनानि गतानि । एकदा रात्रौ शिवायोगिनी रौति स्म श्रु वाह च राजा, कः को ऽत्र ?
कुमारः - श्राहब कीर्ति नामाऽहमस्मि ।
[२३] जा - हवकीर्ते गच्छ क उच्चै र्भाषते रौतीति च दृष्टवा पुनर्झटि
त्यागमिष्यसि ।
राजकुमारोऽङ्गी कृत्यागच्छत् सखड्गपाणिः।
विभेति नो भीः पुरुषः कदाचिदू वध्वा स मध्यं सुदृढं चचाल । सखड्गपाणिः ससुखं प्रसझ मनो दृढं यस्य स शूरवीरः ॥ ४२ ॥
तत्पश्चाद् राजा चाचलद् गुप्त एव !
कुमारो गत्वाऽपृच्छत् -- कस्त्वं भोः ।
शिवायोगिन्यहमस्मि ।
कुमारः - किमर्थमिहागत्य रौषीति श्रुत्वाह-- एतन्नगराधिपस्य श्वः कालो भविष्यतीति रोमि । "
कुमारः कश्चिदुपायोऽस्ति येनास्य मृत्युनिवर्तेत ?
योगिनी - तव गृहे बालो जातस्तद्गलरुधिरं पिबामि चेत्तदा निवर्त्तेत । कुमारः - भवत्वेषमेव करिष्ये ।
ततः कुमारः स्वगृहमगात ॥ तत्रोत्सवं [२३B] ददर्श ॥
गायन्ति गीतं वरयोषितः क्वचिन्नृत्यन्ति नानाप्सरसस्तु गेहे । सुखं न दुःखं च कुमार आगात स्थिराणि चेतांसि त एव धीराः ||४३||
त्यज्यते किं न विद्वद्भिर्गृह्यते कि न दुर्जनैः ।
धर्मात्मा न चलेद्धर्माद्धर्मे हि कृतनिश्चयः ॥ ४४ ॥
राजकुमारमागतं दृष्ट्वा सर्वा उत्थायाशिषं ददुः, चिरंजीयात् राजकुमार ते कुमारः, सर्वास्ताः प्राणम्य सूतिकास प्रविष्टस्तमागतमालोक्य गुणवती प्रणम्याह स्वागतं

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61