Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 55
________________ महाकवि - भोलानाथ - विरचित श्रीकृष्णलीलामृतम् || श्रीगणेशाय नमः ॥ यः सर्वत्र महीतलेऽस्ति विदितो देवेन कृष्णात्मना येनैव करे goपसदृशः प्रस्थापितश्छत्रवत् । गोपगोजनाश्रयानपरी भूलतापायः मोऽयं वः किल कान्तिवद्ध नपरी गोवद्ध नो वद्ध ताम् ||१|| नाम्ना श्रीरामशर्मा हरिचरणरतिप्राप्तसत्कीर्तिकर्मा तद्व्यानामाबाधोऽखिलभुवनतल प्राप्ततत्वावबोधः । प्राप्त विद्यानवद्या हृदि यजनतया यस्य देवस्य भूम्नः साक्षाद् गोवद्ध नोऽसौ हरिरचलतया वर्त्ततां सर्वदान्तः ||२|| गोवर्द्धनधराधीश ! गोपगोपीजनाश्रय ! नमस्तुभ्यं नमस्तुभ्यं नरा यत्रामराइव ||३|| गोवर्द्धनधर नाथं यशोदानन्दनन्दन । प्रणौमि कृष्णबालं तमबालं पुरुषोत्तमम् ||४|| व्रजाङ्गनानां हृदयापहारि यत् तोयरूपं कुसुमायुधाधिकपू । अह प्रवृत्तोऽस्मि च तस्य वर्णने मदीयवाचो हसनं भविष्यति ||५|| तथाप्यहं तद्वचनेन पूततां दृढं गमिष्यामि न चेदमन्यथा । अतः प्रवृत्तोऽस्मि तदीयवर्णने संभाव्यतां नैव मदीयदूपणम् ||६|| जन्माद्यस्य यतः सतां सुकृतिनां स्वर्गापवर्गों यतो यत्सेतुर्जगतां भवेद् यदखिलं ब्रह्म ेति निष्कर्षतः । भक्तानां हितहेतवे यद्भवत् पूर्णेन्दुबिम्बाननः कृष्णः सत्यमनन्तमद्वयमसौ चित्त स्थिरीभूयताम् ||७|| नमस्तुभ्यं नमस्तुभ्यं कृष्णायामिततेजसे । पूर्णेन्दुवदनानन्दगृहीता खिलचेतसे ||८|| मयूरपिच्छमुकुटः कृष्णः कनककुण्डलः ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61