Book Title: Karn Kutuhal
Author(s): Bholanath Jain
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
१०
उक्तं ॥
कर्णकुतूहलम्
सखी - सुदं मए इदं महाराओ तुम अधीगोत्थि । किं दो वि परं भोदीए
गिरित: पतनं सुखावहं पतनं वारिनिधौ तथैव च । नवति कर्दमे पतनं प्रेम्णि न कस्यचिद् भवेत् ॥७॥
इति श्रुत्वा सहर्ष राज्ञी उवाच सखीं
.9
सहि किल होइ हो जइ कंतो कि फल तदो वि परं । हि हं जाणे मतं कधमेतादिमो हीणो हि ||
देइ देसो अग्गं कध वरणगी जिस्स महाराओ ईदिसो अधीगोत्थि । महाराजः प्रियोक्तमाकर्ण्य प्रियाकरं गृहीत्वा शय्यायां स्थापयामास ।
सीधुपानमुदितः सहकत्तु वल्लभो वनितया जलजाच्या । तेन संयुतमयं मधुपात्रं प्राददे प्रियतमाकरतोऽलम् ॥६॥
पिब पिबेति लपन् बहुधा वचो निजकरेण मुखे सम [११] योजयत् । जलरुहाक्षि कुरुष्व मदीरितं नन ननेति ननेति जगाद सा ॥१०॥
कदापि विज्ञेन कथंचिदुक्तं ननेति वर्णद्वयमर्थम् । तवाननं चन्द्रसमप्रभं स्यात् सुधामयं नेत्रचकोरहारि ||११||
भवती भवतीव वर्त्तते हृदये मे हृदयङ्गमेऽनिशम् । अहमेव भवामि च प्रिये त्वमिति त्वं कथमन्यथा भवेः ||१२||
बद्ध्वाञ्जलिमहं याचे मधुपानं कुरु प्रिये ।
सम्भोगचारुसुखदं दम्पत्योः सुखमिच्छतोः ||१३||
राशी सहासमाह - किं एव्वं ब्रषे, हंहे दासी होमि यत्तु ए कत्तब्बं तत् मए विकरणी ॥ +
'हले महाराजो किं कथयति शृण्वन्तु ए ख्यः श्रुतं मया इदं महाराजः तव श्राधीनोऽस्ति । किं श्रतोऽपि परं भवत्या - उक्तं च
+ सखि किल भवति श्रधीनो यदि कान्तः किं फलं ततोऽसि परं । नहि श्रहं जाने मंत्र कथमेतादृशो अधीन हि || देवि ईदृशो अग्र कथं वर्णनीयं यस्याः महाराजाः ईदृशः आधीनोऽस्ति ।
+ किं एवं बषे श्रहं दासी भवामि यत्त्वया कर्तव्यं तत् मयाऽपि करणीयं ।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61