Book Title: Karmprakruti Author(s): Malaygiri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ कर्मप्रकृत्यु विप्न ARRECIRCRACK विवृता चेयं उन्नयैः पूज्यगीर्वाणवाण्या श्रीमनिर्मलयगिरिपादैः काशीविबुधविजयावाप्तन्यायविशारदप्रचुरग्रन्थ- पोद्धातः ग्रथनवितीर्णन्यायाचार्यपदोनयीनूषितघनैर्महोपाध्यायैर्यशोविजयगणिनिः, मूखजूता चोजयोर्विवृत्योश्चर्णिरेव प्राक्तनपूज्यैर निर्धारितविशेषनामनिः श्रीमविरहाचार्यसत्ताकालादपि प्राचीननिर्मिताऽत एव गुणोत्कीर्तनधाराऽन्यष्टौषुरत्रारम्ने "अयं गुणश्चर्णिकृतःसमग्रोयदस्मदादिर्वदतीह किञ्चित्" इत्यादिना । सत्स्वप्येवं विवरणत्रिकेषु सुगमत्वात्संस्कृतवाणीविलासप्रियत्वात्सुलजपुस्तकत्वाच्च प्रक्रान्तैषा मुक्रितुं श्रीजैनधर्मप्रसारकसंसत्सत्प्रयासेन श्रेष्ठिश्रीदेवचन्द्र लालभाई जैनपुस्तकोडार-द्रव्यव्येयेन, सम्पूर्णतामगमञ्च मुषणमस्याः । मन्ये उपयोगिकार्यव्ययः संसदो अम्माणां, आशासे च भविष्यति नविष्यति विवृतेरन्यस्या अपि विस्तृतेरुन्मुघणं । परिकलय्यैनां यथावत्कर्मविपाकनीताः समाचरन्तु सजना ज्ञानपीयूषपूर्णा आत्मस्वच्छसाधनसावधाना अनाश्रवव्यवदानासाधारणसाधनाः क्रिया यथावदाप्तोदिता इत्यर्थयमान आनन्द उदन्वदन्ताभिधानः समापयत्येनामुपक्रान्ति गुणगणरत्नरोहणमोक्षमार्गारोहणचणश्रमणसङ्घचरण-16) कमलचञ्चरीको वितीर्य प्रमादादिदोषोनवविरुघोच्चारणोद्भूतमुरितरजोदूरणसमीरणं मिथ्यामुष्कृतं श्रीसार्वादिसादिकम् ।। प्रतिपद्यसिते पक्षे फाहानिकेऽङ्करसाइविध ( १एए) मिते वर्षे । श्रीकर्यामान्दीदिममानन्दः कर्मकक्षाग्निम् (कर्मततिबोधम् )॥१॥ ॥ ३ ॥ विज्ञप्तिरेषाऽध्येत्रध्यापकेन्यो यात गाथानां मा नूश्रुटिरिति नात्र प्रत्यधिकारं पादादिधृतिः। Sain Educati o nal For Private & Personal use only DEnelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 462