Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ कर्मप्रकृत्यु॥ २ ॥ त्तमैरङ्गानामेकादशकं बालस्त्री मन्दमूर्खाणामतुलोपकारकृतये श्रीमद्भिर्गुणगणधुराधरणधौरेयैरुद्धृतं द्वादशादङ्गादिति । हेतुश्चैष एव तथाविधानां गहनतमानां कर्मग्रन्थकर्मप्रकृतिपञ्च सङ्ग्रह सप्ततिकप्रभृतीनामनन्यस्थानानां तत एवोकारे । न हि नह्यते व्यवस्थितिरनर्घाणां रत्नानामन्तरा रत्नाकरं । प्रमाणं चाप्येतदेव तस्य सत्तासमीक्षायां प्रेाचक्षुष्काणामनन्यप्र णे|यपदार्थप्रपञ्चप्रपञ्चनपटुप्रकरणप्रचयप्रवरसाधनता सिद्धिर्या, स्पष्टं चैतत्पूर्वाणां चतुर्दशानां चतुर्णा सदावस्थितदिष्ट नियतपरिमाण व विदेहजसामजानां मपी पुत्रैर्लेख्याद्वितीयात्पूर्वात् पञ्चमादिशतिप्रानृतमाना वस्तुनश्चतुर्थात् कर्मप्रकृत्याख्यात्मानृतात् आपोवारनदी रयोवाहमित्यागमी यगमावगमानां निबन्धनं चेदमेव दृष्टिवादनदीष्णानां प्रस्तुत प्रकरणो नतापूर्ण - तननविज्ञप्तेः गाथायां षट्पञ्चाशत्तमायां श्रष्टकरणप्रकरणप्रभृतेः पूर्णतायां, तदेवमवसितमनिधेयं कर्मणां बन्धादीति । न च वाच्यं निष्प्रयोजनमिदमात्मश्रेयोऽर्थिनां, ज्ञानदर्शनचारित्राणां निःश्रेयसनिदानानामन्यतमस्यासिद्धेः, सज्ज्ञानचात्रिमूलस्य सद्दर्शनस्य तत्त्वार्थश्रचानात्मकस्यात्म तद्द्भुतदावरणतङ्केतुबन्ध निरोधनाश समूलक्ष्यादीनामनव गमेऽवस्थानासमनवात् । अत एवोदितमुदितदयानिर्द्धरैः "दविए दंसणसोही " ति । किं च यावन्नावगतं कर्मणां प्रकृत्यादि उन्चदश्च | मूलतो न तावदवगन्नुत्यात्मनो विशुरपकर्षोत्कर्षो वृष्ध्यादि च गुणानां । न च विजानाति निरोधोपायं गुणस्थाने मोसौथसोपानसन्निने विधेयं समारोहेण । न चाधिगति तात्त्विकं गतिन्यश्चतसृच्यो निर्वेदं कर्मकण्ठीरवकदर्थनाकहिपतव्यथाविचिन्तनततं । तदावश्यकमेवाध्ययनं प्रव्यानुयोगानिमेषनदी प्रवाहप्रवर्तन पार्वती पितृपर्वतप्रजस्यैतादृशस्य प्रकरणस्य । सत्येव च सद्दर्शने स्याद्भूतिर्ज्ञानचरणयुगस्येति " श्राद्यत्रयमज्ञानमपि, जवति मिथ्यात्वसंयुक्तम्” “सयस Jain Educationtional For Private & Personal Use Only पोद्घातः ।। २ inelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 462