Book Title: Karmprakruti Author(s): Malaygiri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ यविसेसणार्ज, जवहे जइविर्जवसंनार्थं । नाणफलाभावार्ज, मिन्नादिविस्स अन्नाणं ॥ १ ॥” “नादंस पिस्सनाएं, नाणेण विणा न हुंति चरणगुणा" इत्याद्यागमाञ्जनव्यक्तविवेक विलोचनतेजसां न कथञ्चनापि विद्यते साध्यतास्पदं । निमित्तं चैतदेवात्र प्रथन विवरणबोधनमुद्रणादाववधेयं धीमनिरनन्यत् । प्रणेतारश्चैतस्याः प्रकृतायाः कर्मप्रकृत्याः श्रीमन्तः शिवशर्माचार्यपादाः पूर्वधराः प्रबलतमत्वादेवैषां प्रामाण्यस्य यत्र कुहचनापि समारोहति विरोधगन्धोऽपि सूत्रेण प्रचलितेन तदातनेन तत्र नैवाप्रामाणिकतामापादयितुं पार्यते - चनापीत्यारूढं कार्मग्रन्थिक सैद्धान्तिकमिति मतदयं । छाद एव च जैनानां कल्पनाको विदपदार्थपटी यस्ता नागमवाक्यं | विरहय्येति प्रामाणिकता निबन्धनं पूज्यपादानां पूर्वधरत्वस्याख्यापकं च, अन्यथाविधस्य तथास्पर्धाको व्यामागमेनारोहाजावादिति । परं कदा कतमं च नूषयामासुर्जूमएकलं जगवत्पादाः के च तादृङ्माहात्म्यजानुविजावनजास्वन्तो गुरव इति न निश्चीयतेतरां, जगवन्महिम्नां दृष्टिवादमूलत्वस्य च संसिद्धिः मदीयकथनमपेक्ष्य प्रस्तुतात्प्रकरणाज्ज्ञान विषयी - कृतानाविनी विशेषेणेति तदेवोपदी क्रियते कृतिन्यः । प्रकरणे चात्र क्रमशो यधिकशतैकादशाधिकशतदशैकान्ननवत्येकसप्ततित्रिनिर्गाथानां बन्धन-सङ्क्रमो - धैर्तना-पवर्तनो-दीरंणो- पैंशमना-निधत्ति -निकाचनाह्वयैः करणैः उदयः सत्ता च द्वात्रिंशता सप्तपञ्चाशता च सर्वसङ्ख्यया च पंचसप्तत्यधिकचतुःशत्या गाथाभिः न्यरूपिषत सद्भूतवस्तुस्वरूपनिरूपणैकचतुष्कैर्भगवद्भिः । उघर्तनापवर्तने निधत्तिनिकाचने चात्र संमीलितान्येव सङ्ख्यायामिति सङ्ख्येयं सङ्ख्यावनिः स्वयं । विशेषतोऽनिधेयमनिहितमनुक्रमणिकायामस्या इति न तत्रायासारम्नः । Jain Education national For Private & Personal Use Only mosinelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 462