Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ विशेषात् सुखदुःखवैचित्र्योपलब्धेः अविषमकारणस्य कार्यवैचित्र्यस्याकारणत्वप्रसङ्गात् गर्जावताराद्यसमयवैचित्र्यनिबन्धनस्य तत्करणकालतनयान्निसंधायकवस्तुविशेषसनावसिझेः स्वीकार्यमवश्यं शुन्नाशुनोनयनेदमदृष्टं । एतावति च | साधने विद्यमानेऽपि येऽपलपम्त्यात्मनामदृष्टस्य च सत्तां ते कीदृश इत्यालोचनीयं स्वयं विविक्तसदसन्मार्गः सनिः।। अदृष्टं चानेकधाऽनेकविधतत्कार्योपलब्धेः । यद्यप्यन्यैरस्य कहिपते निदे शुनाशुले इत्याकलय्य शुनाशुन्नतां व्यवहारपाश्रितां, नेदा अपि च व्यवहारानुसारिण एव श्रिता नूघनगुणघातावगुणवर्गविधानसावधानाः, न त्वात्मतद्गुणघातादिप्रवणा अन्युपगता निरन्तरमनुगम्यात्मीयालियुक्तततिं, तथापि लोकालोकावलोकनलम्पटकेवलवेदोऽवलोकितसूक्ष्मदूरामूर्त्तव्यवहितेतरार्थसार्थाः सर्वविदोऽवगम्य यथायथमात्मनां वारमावृतं वृन्दं तशुणानामावारकं चातत्त्वश्रद्धापापाविरमणक्रोधाद्यन्तरारातिवर्गस्वान्तादिव्यापारोर्जितमूर्जस्वलं अनुकूलेतरसामग्रीसंयोजनसमुन्नाविताकाशाद्यतीतमूतिकपदार्थनिवहातिक्रान्तरूपं कर्मणामष्टकं रूपपरीतस्वरूपं यत्नसंपाद्ययं निर्दिदिक्कुदीक्षितेतरजनेन्योऽशेषकर्मकायकषणकटपनाकोविदेन्यः तस्य बन्धादिस्वरूपं निवबन्धुश्च मालाकारा इव पूज्यपादा गणधारिण उदीर्णप्राग्नवनव्यजावनूतश्रेयोनावनोन्नावितगणनृत्कर्मोदयाप्तशकाद्यखिलनाकिनरनिकायासाधारणगणेशितृत्वाः सुमनस इव सुमनसः सुमनस्त्वापवर्गित्वसाधनसमर्थार्थार्थ्यर्थनीया वाचो जगदीश्वरास्यनिसृता जव्यवारहितैकनिहितान्तःकरणाः सूत्रेणेव नियुक्तनिरवशेषार्थसमूहसूचनसमर्थेनातिलघीयसोपेतेन गुणैर्षात्रिंशता निपुणतमेन सूत्रेण बादशाङ्गीमयेन, गनीरतराश्चातताः पदार्थाः परमकृपानुगतहृदयंगमैर्घादशेऽङ्गे, सिधान्तितं च सिद्धान्ततत्त्वामृतपानपीवरैः पीवरजागधेयैनंगवन्निरनियुक्तो RECAPACAAAAA%ARY Jain Educatio t ional For Private & Personal use only nelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 462