SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृत्यु विप्न ARRECIRCRACK विवृता चेयं उन्नयैः पूज्यगीर्वाणवाण्या श्रीमनिर्मलयगिरिपादैः काशीविबुधविजयावाप्तन्यायविशारदप्रचुरग्रन्थ- पोद्धातः ग्रथनवितीर्णन्यायाचार्यपदोनयीनूषितघनैर्महोपाध्यायैर्यशोविजयगणिनिः, मूखजूता चोजयोर्विवृत्योश्चर्णिरेव प्राक्तनपूज्यैर निर्धारितविशेषनामनिः श्रीमविरहाचार्यसत्ताकालादपि प्राचीननिर्मिताऽत एव गुणोत्कीर्तनधाराऽन्यष्टौषुरत्रारम्ने "अयं गुणश्चर्णिकृतःसमग्रोयदस्मदादिर्वदतीह किञ्चित्" इत्यादिना । सत्स्वप्येवं विवरणत्रिकेषु सुगमत्वात्संस्कृतवाणीविलासप्रियत्वात्सुलजपुस्तकत्वाच्च प्रक्रान्तैषा मुक्रितुं श्रीजैनधर्मप्रसारकसंसत्सत्प्रयासेन श्रेष्ठिश्रीदेवचन्द्र लालभाई जैनपुस्तकोडार-द्रव्यव्येयेन, सम्पूर्णतामगमञ्च मुषणमस्याः । मन्ये उपयोगिकार्यव्ययः संसदो अम्माणां, आशासे च भविष्यति नविष्यति विवृतेरन्यस्या अपि विस्तृतेरुन्मुघणं । परिकलय्यैनां यथावत्कर्मविपाकनीताः समाचरन्तु सजना ज्ञानपीयूषपूर्णा आत्मस्वच्छसाधनसावधाना अनाश्रवव्यवदानासाधारणसाधनाः क्रिया यथावदाप्तोदिता इत्यर्थयमान आनन्द उदन्वदन्ताभिधानः समापयत्येनामुपक्रान्ति गुणगणरत्नरोहणमोक्षमार्गारोहणचणश्रमणसङ्घचरण-16) कमलचञ्चरीको वितीर्य प्रमादादिदोषोनवविरुघोच्चारणोद्भूतमुरितरजोदूरणसमीरणं मिथ्यामुष्कृतं श्रीसार्वादिसादिकम् ।। प्रतिपद्यसिते पक्षे फाहानिकेऽङ्करसाइविध ( १एए) मिते वर्षे । श्रीकर्यामान्दीदिममानन्दः कर्मकक्षाग्निम् (कर्मततिबोधम् )॥१॥ ॥ ३ ॥ विज्ञप्तिरेषाऽध्येत्रध्यापकेन्यो यात गाथानां मा नूश्रुटिरिति नात्र प्रत्यधिकारं पादादिधृतिः। Sain Educati o nal For Private & Personal use only DEnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy