Book Title: Karmprakrutau Udirnakaranam Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 7
________________ प्रकृतेर्नामानि शाना० दर्श० विघ्नानाम् नामगोत्रयोः वेदनीयस्य मोहस्य आयुषः प्रकृत्युदीरणायां साद्यादिभंगयन्त्रम् मूलप्रकृतिषु सादिः अधुवा - अनादिः ध्रुवा भव्यानाम् १२ मेसमयाधिकाव शेषयावत् अभव्यानाम् त्रयोदशचरमसमयं यावत् | अप्रमतात्प्रतिपतताम् सादिस्थानमप्राप्तानां ११ तःप्रतिपतताम् भवप्रथमसमये प्रवर्त्तमा- भवान्त्यावलिनत्वात् कायामभवनात् ___ उत्तरप्रकृतिषु सम्यक्त्वात् प्रतिपतताम् भव्यानाम् सम्यक्त्वाप्राप्तानां (अनादिमिथ्यादृशां) अभव्यानाम् १२ मे समयाधिकाव० शेषे ध्रुवोदयत्वात् (विच्छेव्यवच्छेदात् दात्प्राक्) १३ मेव्यवच्छेदात् ___अधुवोदयत्वात् अध्रुवोदयत्वात् । मिथ्यात्वस्य ज्ञाना० ५-दर्श०४-विघ्न०५ रूपाणाम् (१४) स्थिर-अस्थिर-शुभ-अशुभ-तै० ७वर्णादि २०-अगु० निर्माणानाम् ३३ शेषाणाम् (११०)Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 212