Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 4
________________ कल्प स्वल्पायुषाऽपि सुरवाक्प्रचुराननेकान्, ग्रन्थान्कुशाग्रधिषणा विभवेन येन सद्यः प्रणीय जिनशासन दीपकं हि तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् | ॥५॥ यो देवमर्त्यपशुपत्रिकदम्बकेषु एकातपत्रमिव राज्यमहो करोति तं मन्मथं वचनहृत्तनुभिर्जयन्तम् तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम् रे रे कृतान्त मणिमोषक लज्जसे नो, स्तेयं सुशास्त्रनिव हा बहुगर्हयन्ति । एवं त्वया विमलगच्छमणिग्रहीतो ह्यस्माकमुत्तमधनं जिनशास्त्रकोशः सच्छास्त्रतत्त्वपरिबोधनबद्धदेहम् औदार्यधैर्यविनयादिगुणैकगेहम् पोतं भवाम्बुनिधितीरसमागमेऽहमेवं सुमुक्तिविमलं सुगुरुं स्तुवेऽहम् [ शार्दूलविक्रीडितम् ] संवद्वाज दिगंकसोमसमिते मासे शुभे कार्त्तिके, तत्पक्षे बहुले तिथौ वसुमिते वारे वरे गीष्पतौ । स्तोत्रं स्वीयगुरोः सुमुक्तिविमलस्यानन्दतो वर्णितम्, सद्भक्तिप्रचुरेण रङ्गविमलेनैतत्सतां प्रीतये ॥ 11811 11611 ॥८॥ प्रदीपिका

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 376