________________
कल्प
स्वल्पायुषाऽपि सुरवाक्प्रचुराननेकान्, ग्रन्थान्कुशाग्रधिषणा विभवेन येन सद्यः प्रणीय जिनशासन दीपकं हि तन्नौमि मुक्तिविमलं सुगुरुं सदाऽहम् | ॥५॥
यो देवमर्त्यपशुपत्रिकदम्बकेषु एकातपत्रमिव राज्यमहो करोति तं मन्मथं वचनहृत्तनुभिर्जयन्तम् तं नौमि मुक्तिविमलं सुगुरुं सदाऽहम्
रे रे कृतान्त मणिमोषक लज्जसे नो, स्तेयं सुशास्त्रनिव हा बहुगर्हयन्ति । एवं त्वया विमलगच्छमणिग्रहीतो ह्यस्माकमुत्तमधनं जिनशास्त्रकोशः सच्छास्त्रतत्त्वपरिबोधनबद्धदेहम् औदार्यधैर्यविनयादिगुणैकगेहम् पोतं भवाम्बुनिधितीरसमागमेऽहमेवं सुमुक्तिविमलं सुगुरुं स्तुवेऽहम् [ शार्दूलविक्रीडितम् ]
संवद्वाज दिगंकसोमसमिते मासे शुभे कार्त्तिके, तत्पक्षे बहुले तिथौ वसुमिते वारे वरे गीष्पतौ । स्तोत्रं स्वीयगुरोः सुमुक्तिविमलस्यानन्दतो वर्णितम्, सद्भक्तिप्रचुरेण रङ्गविमलेनैतत्सतां प्रीतये ॥
11811
11611
॥८॥
प्रदीपिका